Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 466
________________ तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४३३ वान् । 'उपसर्गादस्यत्यूयोर्वावचनम्' इति तङ् । तत्पाशुपतं नृपो रामः शक्रानेणाजयत् जितवान् ॥ १४४५-ततः शत-सहस्रेण रामः प्रौर्णोन् निशाचरम् ॥ बाणानामुक्षिणोद् धुर्यान् , सारथिं चाऽदुनोद् द्रुतम्, तत इत्यादि-ततोऽनन्तरं रामः निशाचरं बाणानां शतसहस्रेण लक्षण प्रौर्णोत् छादितवान् । '२४४८। गुणोऽपृक्ते ।।३।९१॥' इति गुणः । द्रुतं धुर्यानश्वान् । १६२८। धुरो यड्डको ।४।४१७७।' इति यत् । अक्षिणोत् हतवान् । सारथिं चादुनोत् उपतापितवान् ॥ १४४६-अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षिति-मण्डलम्, ॥ रावणः प्राहिणोच्छूलं, शक्तिं चैन्द्रीं मही-पतिः ॥ १००॥ अदृश्यन्तेत्यादि- रावणस्यानिमित्तानि अदृश्यन्त दृष्टानि । कर्मणि लछ । क्षितिमण्डलं प्राबलत् चलितम् । '६२। हल चलने' । रावणश्चानिमित्तानि दृष्ट्रा ब्रह्मदत्तशूलं प्राहिणोत् क्षिप्तवान् । महीपतिः स राम ऐन्द्रीं शक्ति प्राहिणोत् । '१३३७॥ हि गतौ' स्वादिः ॥ १४४७-ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः, ॥ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥१०१॥ ताभ्यामित्यादि-ताभ्यां शूल-शक्तिभ्यामन्योन्यमासाद्य संश्लिष्य संशमः संशमनम् । घनि २७६३। नोदात्त-७।३॥३४॥' इति वृद्धिप्रतिषेधः । समवाप्यत प्राप्तः । कर्मणि लङ् । अनन्तरं क्रुद्धो राक्षसः पत्रिणां शराणां लक्षेण शतसहनेण रामस्य वक्षः अस्तृणादिति वक्ष्यमाणेन सबन्धः । छादितवान् । '२५५८। प्वादीनां हवः ।।३।८० ॥ १४४८-अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः, ॥ अक्लाम्यद्रावणसू, तस्य सूतो रथमनाशयत्.॥१०२॥ अस्तृणादित्यादि-ततोऽनन्तरं रामो राक्षसादधिकं भदेवत क्रीडितवान् । "५३३॥ तेवृदेव देवने' इति भ्वादावनुदात्तेत् । स तथा देवबाणेनाहतो रावणः अक्लाम्यत् ग्लानिमुपगतः । तस्य तथाभूतस्य रावणस्य सूतः सारथिः स्वामिजीवितेच्छया रथमनाशयत् दूर अपनीतवान् ॥ १४४९-राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम् , ॥ निरास्येतामुभौबाणानुभौधुर्यान विध्यताम् ॥१०॥ भ० का०३७ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514