Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधों' नाम सप्तदशः सर्गः- ४१९ ऽनुदात्तेत् इह च देहः सुरामिषैरपुष्यद् वृद्धिं गतः। पुषिदेवादिकः । देहम. पुष्य इति पाठान्तरम् । तत्र देहं पोषितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्यः ॥ १३७९-इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम् ; ॥
नाऽपश्यः पाणिमा त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः. ३३ इहेत्यादि-इहाजीवः जीवितो ऽसि कथमिहैव त्वं क्रूरं कर्म आरभथाः मारब्धवानसि । आई पाणिं च नापश्यस्त्वं न दृष्टवानसि । यावता कालेन भुक्त्वा पाणिः शुष्यति तावन्तमपि कालं नापेक्षितवानसीत्यर्थः । आस्तां तावदेतत् । बन्धुत्वमपि एकगोत्रत्वमपि नापैक्षथाः ॥ १३८०-अ-धर्मान् ना ऽत्रसः पाप!
लोक-वादान् न चा ऽबिभेः, ॥ धर्म-दूषण! नूनं त्वं
ना जाना, ना ऽशृणोरिदम् ॥ ३४ ॥ अधर्मादित्यादि-हे पाप ! अधर्मादपि नात्रसः न वस्तो ऽसि । ११९२। त्रसी उद्वेगे' । दिवादौ । २३२१॥ वा भ्राश-३।११७०।' इत्यादिना पक्षे शप् । लोकवादात् जनापवादात् न चाबिभेः न भीतो ऽसि । श्लौ द्विवचनम् । धातोगुणः । ५८८। भी-त्रार्थानाम्-१।४।२५।' इत्यपादानसंज्ञा । हे धर्मदूषण । धर्मस्य दूषण धर्मोच्छेदक । अतिविपरीते स्थितत्वात् । १२६१। दुष वैकृत्ये'। २६०४॥ दोषो णौ ।६।४।९०।' इत्युपधाया ऊत्वम् । दूषयतीति दूषणः । '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३॥' इति कर्तरि ल्युट । न तु नन्द्यादिपाटे युः। तत्र हि 'नन्दि वाशि-मदि-दूषि-साधि-पचि शोधि-रोचिभ्यो ण्यन्तेभ्यः पूजायाम्' इत्युक्तम् । न चात्र पूजा गम्यत इति । नूनं अवश्यं त्वं नाजानाः स्वयमिदं न ज्ञातवानसि । १६०४। ज्ञा आवबोधने ।' ज्यादावुदात्तेत् । २५११॥ ज्ञा-जनोर्जा १७३१७९' । इदमन्यतोऽपि नाशगोः द्विषन्यो न श्रुतवानसि । '२३८६। श्रुवः श च ।३।११७४।' ॥
किं तदित्याह१३७१-निराकृत्य यथा बन्धून् लघु-त्वं यात्य-संशयम्.' ।
पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित् ॥३५॥ निराकृतेत्यादि-यथा बन्धून निराकृत्य परित्यज्य [लघुत्वम्] लघुतां यात्यसंशयमसन्देहम् । ततः पुत्रोक्तेरनन्तरं पितृव्येण विभीषणेन शक्रजिद्वाक्यमभ्यधीयत अभिहितः । कर्मणि लङ् । '२४६२। घु-मास्था-६।४।६६।' इतीत्वम् ॥ : १३८२-'मिथ्या मा स्म व्यतिक्रामो,
मच्छीलं मा न बुध्यथाः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514