Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४२० भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
न
६' इत्यादिना मा मा म व्यतिक्रामः
सत्यं समभवं वंशे
पापानां रक्षसामहम्. ॥ ३६ ॥ मिथ्येत्यादि-मिथ्या मृषा मा म व्यतिक्रामः मा परिभूः । '२३२२ । क्रमः-७।३।७६।' इत्यादिना शिति दीर्घः । शीलं स्वभावः मा न बुध्यथाः मा न बुद्धास्त्वं अपि तु ज्ञातवानसि । '२२२०। मोत्तरे लङ् च ।३।३।१७६।। पापानां रक्षसां वंशे ऽहं सत्यं समभवं संभूत इति ॥ १३८३-न त्वजायत मे शीलं
तादृग् , यादृक् पितुस् तव.॥ क्षयाऽऽवहेषु दोषेषु
वार्यमाणो मया ऽरमत् ॥ ३७ ॥ नत्वित्यादि-यद्यप्यहं राक्षसकुले जातस्तथापि तव पितुर्यादृक् शीलं स्वभावस्तादृक् मे न त्वजायत नैवाभूत् यतो ऽसौ क्षयमावहन्तीति क्षयावहाः । पचाद्यच् । तेषु दोषेषु परस्त्रीहरणादिषु मया वार्यमाणोऽपि । दशग्रीव इति संबन्धः । अरमत् रतिं कृतवान् । '२७४९। व्याङ् परिभ्यो रमः ।१।३।८३।' इति परस्मैपदम् ॥ १३८४-दश-ग्रीवो ऽहमैतस्मादत्यजं, न तु विद्विषन्.॥
पर-स्वान्यर्जियन् , नारीरन्यदीयाः परामृशत्. ३८ दशाग्रीव इत्यादि-एतस्मात्कारणादहं रावणमत्यजं त्यक्तवानसि न पुनर्द्विषन् अमित्रीभवन् । '३१११। द्विषोऽमित्रे ।३।२।१३१॥' इति शतृ प्रत्ययः । तान् दोषानाह-परस्त्रानि परवित्तानि आर्जयन् अन्यैाहितवान् । '२३३॥३४॥ अर्ज सर्ज अर्जने' इति भ्वादौ हेतुमणिच् । १८५८। अर्ज प्रतियत्ने' इति चौरादिकस्य वा रूपम् । अन्यदीयाः नारीश्च परामृशत् स्पृष्टवान् । '१५१९। मृश आमर्शने' इति तुदादावनुदात्तेत् ॥ १३८५-व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,॥
___ आशङ्कत सुहृद्-बन्धून-वृद्धान् बहमन्यत. ॥३९॥ व्यजिघृक्षदित्यादि-सुरान् नित्यं व्यजिघृक्षत विग्रहीतुमैच्छत् । गुणिनां माल्यवत्प्रभृतीनां यदुक्तं हितं तस्मिन् विषये प्रामाद्यत् प्रमादं गतः । १२८४॥ मदी हर्षे' । '२५१९। शमामष्टानाम्-७।३।७४।' इति दीर्घः । सुहृदो बन्धुंश्च सुहृद्वन्धून् आशङ्कत विकल्पितवान् । अवृद्धान् अविदुषः प्रहस्तादीन् बह्नमन्यत श्वाधितवान् ॥ १३८६-दोषररमतैभिस् ते पिता ऽत्यज्यत यैर् मया.॥
ततो-रुष्यदनर्दच् च, द्वि-विंशतिभिरैव च ॥४०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514