Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 455
________________ ४२३ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, प्रहरणविशेषः । तच्चासुर सुदुर्जयं सौमित्रिः माहेश्वरेण अस्तनात् स्तम्भितवान् । '२५५५। स्तम्भु-३।११८२॥' इत्यादिना भा.चकारात् श्रुश्च ॥ १३९२-ततो रौद्र-समायुक्तं माहेन्द्र लक्ष्मणोऽस्मरत्, ॥ तेनाऽऽगम्यत घोरण, शिरश चा ऽहियत द्विषः४६ तत इत्यादि-ततोऽनन्तरं रौद्रसमायुकं रौद्रास्त्रेण सहितं माहेन्द्रमस्त्रं लक्ष्मणो ऽस्मरत् चिन्तितवान् । तेन सरणादेवागम्यत आगतम् । भावे लङ्। तस्य द्विषः शत्रोः शिरश्चाहियत छिन्नम् । कर्मणि लङ् ॥ १३९३-अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपि-यूथपाः, ॥ पर्यध्वजत सौमित्रिं, मू_जिघ्रच् च राघवः ॥४७॥ अतुष्यन्नित्यादि-तस्मिन् मृते अमरा देवाः अतुष्यन् तुष्टाः । कपियू. थपाः प्राहृष्यन् प्रहृष्टाः । राघवश्व सौमित्रिं पर्यध्वजत भाश्लिष्टवान् । '२३९६॥ दंश-सञ्ज-६४१२५।' इत्यनुनासिकलोपः । '२२७६ । प्राक् सितादइव्यवायेऽपि 1८।३।६३।' इति वचनात् । '२२७५। परि नि-विभ्यः-८३७०।' इत्यादिना पत्वम् । मूर्यजिघ्रच आघ्रातवान् ॥ १३९४-अरोदीद् राक्षसाऽनीकमरोदन नृ-भुजां पतिः, ॥ मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.४८ अरोदीदित्यादि-राक्षसानीकं राक्षससैन्यमरोदीत् रुदितम् । '२४७५॥ रुदश्च पञ्चभ्यः ।।३।९८ ।' इतीट । नृभुजां पतिः रावणः अरोदत् रुदितः । '२४७६। अड् गार्यगालवयोः ।।३।९९।' इत्यडागमः । मैथिल्यै चाशपत् भाक्रुष्टवान् । सर्वदोषस्य मूलमिति । ५७२। श्लाघ-हु-१॥३४॥' इत्यादिना कर्मणि सम्प्रदानसंज्ञा । तां च हन्तुं आतुरो मन्युक्षतः प्राक्रमत प्रारब्धवान् । '२७१५। प्रोपाभ्याम्-१॥३॥४२॥' इति तङ् ॥ १३९५–'अ-युक्तमिदमि' त्यन्ये तमाप्ताः प्रत्यवारयन्, ॥ न्यरुन्धंश् चाऽस्य पन्थानं बन्धुता शुचमारुणत्.४९ अयुक्तमित्यादि-अन्ये आताः राक्षसाः अयुक्तमेतदिति मन्यमानाः तं तथाविधं प्रत्यवारयन् भावार्य स्थिताः । १९५०। वृन भावरणे' चुरादिः । न्यरुन्धंश्च हस्तपादादिग्रहणेन रुद्धवन्तः । बन्धुता बन्धुसमूहः । अस्य शोकमारुणत अपनीतवती । हरड्यादि लोपः । धकारस्य जश्त्वम् ॥ १३९६-आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायत ॥ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्. ॥५०॥ आस्फायतेत्यादि-अथ विरुद्धशोकस्य रावणस्य वीरत्वं शौर्य भास्फायत वृद्धिं गतम् । भमर्षश्च क्रोधः अतायत विस्तारं मतः । ततः स रावणः समवं सैन्यं अयुयुत्सयत् युयुत्समानं प्रयोजितवान् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514