Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१७ यत्कृत इत्यादि-यस्याः कृते यन्निमित्तं [ भरीन् ] परान् अशोकवनिका. स्थितान् व्यगृह्णीम विगृहीतवन्तः । '२२२० । नित्यं डितः ।३।४।९९।' इति लङि उत्तमस्य लोपः । समुद्रं चातराम तीर्णवन्तः । २१७०। अतो दी? यनि 1७।३।१०१।' इति दीर्घः । सा सीता हतेति वदन्मरुत्सुतः राममुपातिष्ठत् ढौकितवान् । अत्र यमुना गङ्गामुपतिष्ठत इत्येवं सङ्गतकरणम् । उपश्लेषो नास्तीति ‘उपाद्देवपूजा-' इत्यादिना तङ् न भवति ॥ १३७०-ततः प्रामुह्यतां वीरौ राघवावरुतां तथा, ॥
उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा.॥२४॥ तत इत्यादि-ततो हनूमद्वचनानन्तरं राघवौ वीरौ प्रामुहतां मोहं गतौ तथा ऽरुतां क्रन्दितवन्तौ । ११०७। रु शब्दे'। '२४४३। उतो वृद्धिः-७।३।०९।' न भवति तत्रापि 'सार्वधातुके' इत्यनुवर्तते । तथा दीर्घमुष्णं च प्राणितां निश्वसितवन्तौ । ११४४। अन प्राणने' । '२४७४। 'रुदादिभ्यः सार्वधातुके । ७।२।७६।' इतीद । तथा उच्चैराक्रोशतां 'हा सीते' इति आइतवन्तौ ॥ १३७१-तावभाषत पौलस्त्यो 'मा स्म प्ररुदितं युवाम्, ॥
ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छनिकुम्भिलाम्.॥ तावित्यादि-पौलस्त्यो विभीषण आगत्य तौ तथाभूतावभाषत उक्तवान् । युवां मा म प्ररुदितं मारोदिष्टम् । '२२२०। सोत्तरे लङ् च ।३।२।१७६।' इाते लङ् । यतो ध्रुवमवश्यं स इन्द्रजित् पापः अस्मान् मोहयित्वा मायया विमोह्य । मुहेरकर्मकत्वाद् '५४०। गति-बुद्धि-1१।४।५२।' इत्यादिना कर्मसंज्ञा। निकुम्भिलामग्निगृहमगच्छत् गतवान् । तत्र भूतानद्यतन एव लङ् ॥ १३७२-मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽसाव-हुताऽनलः,॥ ____ अस्त्रे ब्रह्म-शिरस्युगे स्यन्दने चा ऽनुपार्जिते. ॥२६॥
मा स्मेत्यादि-मा स तिष्ठत मा विलम्बध्वं, गच्छत । २२२०। सोत्तरे लङ् च ।४।३।१७६।' यतस्तत्रस्थो निकुम्भिलास्थो ऽसावहुतानलः अकृताग्निकार्यों वध्यः शक्यो हन्तुम् । '२८२३। शकि लिङ् च ।३।३।१७२।' इति चकारात् '३३१२। कृत्याश्च ।३।३।१७१।' इति वचनात् लङ् । 'कृत्याश्च' इति वचनात् 'हनो वधश्च' इति उपसंख्यानाद्यत् 'कथमहुतानलो वध्य' इति चेत् अस्त्रे ब्रह्मशिरसि ब्रह्मशिरोनाम्नि उने दुष्प्रयोगे स्यन्दने च अनुपार्जितेप्राले सति ॥
कथमुभयं तेनोपाज्यंत इत्याह१३७३-ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते' ।
प्रायच्छदाज्ञां सौमित्रे यूथपानां च राघवः ॥२७॥ ब्रह्मेत्यादि-यतस्तस्यां निकुम्भिलायां कर्मण्यसंस्थिते असमाते ब्रह्मा वधं तस्यादधात् धारितवान् । उक्तवानित्यर्थः । श्लौ द्विर्षचनम् । एवं विभीषणवचः Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514