Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४१२ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
सप्तदशः सर्गःइतिः प्रभृति लङमधिकृत्य विलसितमाह-तत्र भूतानद्यते लङ् ततो. ऽन्यत्र दर्शयिष्यति१३४७-आशासत ततः शान्तिमनुग्नीनहावयन् , ॥
विप्रानवाचयन् योधाः, प्राकुर्वन् मङ्गलानि च. ॥१॥ आशासतेत्यादि-ततः प्रतिज्ञानन्तरं योधाः इन्द्रजित्सम्बन्धिन इत्यर्थात् उपद्रवपरिहारार्थ शान्तिमाशासत अभीष्टवन्तः । '१०९२ । आङः शासु इच्छायाम्' इत्यनुदात्तेत् । '२२५८ । आत्मनेपदेष्वनतः ।७।१।५।' इत्यदादेशः । शान्ति च दर्शयन्नाह-अस्नुः नाताः । ११२६। ष्णा शौचे'। आत इत्यधिकृत्य । '२४६३। लङः शाकटायनस्यैव ।३।११११॥' इति झेर्नुस् । '२२१४। उस्यपदान्तात् ।६।१।९६।' इति पररूपम् । अग्नीनहावयन् अग्निकर्म कारितवन्तः । विप्रानवाचयन् स्वस्तिवाचनं कारितवन्तः । मङ्गलानि मङ्गल. युक्तानि कर्माणि कृतवन्तः ॥ १३४८-अपूजयन् कुल-ज्येष्ठानुपागृहन्त बालकान्. ॥
स्त्रीः समावंर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा.२ अपूजयन्नित्यादि-कुलज्येष्ठान् वृद्धानपूजयन् पूजितवन्तः पादपतना. दिना । बालकानुपागूहन्त आश्लिष्टवन्तः । गतानां किं भविष्यतीति सास्राः स्त्रीः योषितः । '३०२। वा ऽम्-शसोः ।६।४।८०।' इतीयङभावपक्षे रूपम् । समावर्धयन् ताम्बूलादिना संवर्धितवन्तः । 'प्रातिपदिकाद्धात्वर्थ' इति णिच् । तथा कार्याणि गृहकार्याणि प्रादिशन् निर्दिष्टवन्तः । 'इदमिदं कार्यम्' इति ॥ १३४९-आच्छादयन् , व्यलिम्पंश् च,
प्राश्नन्नथ सुराऽऽमिषम् , ॥ प्रापिबन् मधु-माध्वीक
भक्ष्यांश् चा ऽऽदन् यथेप्सितान् ॥ ३ ॥ आच्छादयन्नित्यादि-आच्छादयन् वस्त्राणि पिनद्धवन्तः । १८३४॥ छद संवरणे' चुरादिः । व्यलिम्पंश्च समालितवन्तः । १७२७। लिप उपदेहे' । '२५४२। शे मुचादीनाम् ७।११५९।' इति नुम् । १४०। न श्छव्यप्रशान् ।।३।७।' इति रुत्वम् । पूर्वस्थानुनासिकः । अथानन्तरं सुरामिषं प्राश्नन् अभ्यवहृतवन्तः। मधु माध्वीकं मध्वासवं प्रापिबन् सुष्टु पीतवन्तः । भक्ष्यांश्च खण्डपायसादीन् यथेप्सितानादन् भक्षितवन्तः । अडित्यनुवृत्तौ २४२६। अदः सर्वेषाम् । ७।२।१००।' इत्यडागमः ॥ १३५०-न्यश्यन् शस्त्राण्यभीष्टानि, समनाश् च वर्मभिः, ॥
अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा. ४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514