Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ४०१
प्रौर्णावीदित्यादि - प्रोर्णावीत् छादितवानित्यर्थः । ' २४४७ | विभाषोर्णोः । १|२|३|' इत्यकित्वपक्षे रूपम् । स च निशाचरस्तान्नगान् शरवर्षेणापौहीत् निरस्तवान् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' इत्यात्मनेपदविकल्पः । रामश्च तद्धनुकौशलं दृष्ट्वा भङ्गदं रक्षितुं तूर्णं वानरानैजिहत् व्यापारितवान् । ईहतिर्ण्यन्तः ॥ १३०१ - द्रुतमंत्रास्त सुग्रीवो भ्रातृव्यं शत्रु-संकटात्, ॥
मुष्टिना कौम्भकर्ण च क्रुद्धः प्राणैरतित्यजत्. ॥१२०॥
द्रुतमित्यादि - सुग्रीवस्तस्माच्छत्रु संकटात् भ्रातृष्यं भ्रातुरपत्यम् । '११६७॥ भ्रातुर्व्यच्च |४|१|१४४|' । द्रुतमत्रास्त रक्षितवान् । अग्रतो भूत्वा । '१०३४ | त्रै पालने' । कौम्भकर्ण कुम्भं कुद्धः सन् मुष्टिना प्राणैरतित्यजत् त्याजितI वान् | त्यजिर्ण्यन्तः ॥
१३०२ - निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः, ॥
हनूमांश् चा ssपतन्तं तर्मभाङ्गीद् भोगि भीषणम् ॥
निकुम्भ इत्यादि - ततो भ्रातृवधात् निकुम्भो वानरस्य सुग्रीवस्य परिघं प्राहैषीत् प्रहितवान् । '१३३७| हि गतौ ।' परिघमापतन्तं निकुम्भात् भोगि• भीषणं भहिवत् भीषणम् हनूमानभाङ्क्षीत् भग्नवान् ॥ १३०३ - प्रौर्णुवीत् तेजसाऽरातिर्मरासीच् च भयंकरम् ॥
"
ग्रीवां चा ऽस्य तथाक्राक्षीदजिजीवद् यथा न तम्. ॥ प्रौर्णुवीदित्यादि - परिषं च हनूमान् तेजसा प्रौर्णुवीत् अभिभूतवान् । कित्वादवृद्धिपक्षे रूपम् । भयंकरं चारासीत् शब्दितवान् । अस्य च निकुम्भस्य ग्रीवां तथाकाक्षीत् आकृष्टवान् । अमागमपक्षे रूपम् । यथा तं नाजिजीबद् न जीवति स्म । ग्रीवामाकृष्यैव व्यापादितवानित्यर्थः । '३१५७॥ भ्राजभास|३।२।१७७|' हृत्य हूस्वपक्षः ॥ १३०४ - समगत कपि सैन्यं सम्मदेना ऽतिमात्रं,
विटप - हरिण - नाथः सिद्धिमौहिष्ट नित्याम् ॥ नृ-पति- मतिररंस्त प्राप्त - कार्मेव हर्षात्, रजनि-चर- पतीनां सन्ततो ऽतायि शोकः ॥ १२३ ॥ इति भट्टिकाव्ये तिङ्-काण्डे लुङ्-विलसितो नाम पञ्चदशः सर्गः ॥ १५ ॥
●
समगतेत्यादि — प्रधावयोधा निहता इति सम्मदेन हर्षेणातिमात्र मत्यये समगत संगतं कपिसैन्यम् । २६९९ । समो गम्युच्छि - ११।३।२९ |' इति तङ् । ‘२७००। बा गमः । १।२।१३ | ' इति सिचः किरवे ऽनुनासिकलोपः । ' २३६९
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514