Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः- ४०९
युग्मम् ३३,३४१३३७-प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी ॥
____ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः ॥ प्रागित्यादि-यो ऽयमागामी प्रभातकालः मुहूर्तद्वयसम्मितः तस्मिंस्तस्येति षष्ठीसप्तम्योरभेदात् । यो द्वितीयो मुहूर्तः तस्मात् प्राक् प्रथमे मुहूर्ते अहमवश्यं सुखी भविष्यामि । तदानी हतशत्रुत्वात् । ततः प्रभातादागामी यः कालः क्षणद्वयसंमितः तस्मिन्नागामिनि काले यो द्वितीयः तस्माद्यदपरः क्षणः पूर्वः तत्रेति वक्ष्यमाणेन सम्बन्धः ॥ १३३८-तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम् , ॥
ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः॥३४॥' तत्रेत्यादि-तत्र क्षणे त्रिदशेन्द्रं सहामरं देवैः सहितं जेतुं द्रुतं गमिष्यामि । प्राङ्मुहूर्तात् सुखी भविष्यामि । क्षणाद्यदपरं तत्र जेतुं गमिष्यामीति २७९५। कालविभागे चानहोरात्राणाम् ।३।३।१३७।'. इति अनद्यतनवत् प्रत्ययप्रतिषेधे लद । तत्र हि '२७९३। नानद्यतनवत्-३।३।१३५।' इति 'भविष्यतिमर्यादाव. चनेऽवरस्मिन्' इति चानुवर्तते । तत्र जेतुं कालमर्यादाविभागे सति योऽवर आद्यप्रविभागः तत्र भविष्यति काले अनद्यतनवत्प्रत्ययविधिन भवति । ततो लट्प्रतिषेधाल्लडेव भवति । ततः परेणेति यस्मिन्नागामिनि काले शकं जेतुं गमिप्यामि तत्र द्वितीयो यः क्षणस्तस्मात् परेणोपरिष्टात्तं शक्र जित्वा भूयो ऽपि लङ्कामेष्यामि । आपूर्वस्येणो रूपम् । अमत्सरो विगतकोधः सन् । १७९३। परस्मिन् विभाषा ।३।३।१३।' इत्यनेन विभाषालुदप्रतिषेधाल्लुट् । तत्र हि कालविभागे सति भविष्यति काले परस्मिन् विभाषा अनद्यतनवत्प्रत्ययविधिर्न भवतीत्युक्तम् ॥ १३३९-तमेवं-वादिनं मूढमिन्द्रजित् समुपागतः ॥
'युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः ॥३५॥ तमित्यादि-तं रावणं मूढत्वादेवंवादिनं एवंभाषणशीलं इन्द्रजित् रिपोभयंकरः समुपागतः । युयुरिसष्ये ऽहं योद्धुमिच्छां करिष्यामीति ब्रुवन् । केन सह योद्धुमिच्छामीति चेदाह१३४०-ना ऽभिज्ञा ते महाराज!,
जेष्यावः शक्र-पालितम् ॥ दृप्त-देव-गुणाऽऽकीर्ण
मावां सह सुराऽऽलयम्, ॥ ३६ ॥ नाभिनेत्यादि-हे महाराज ! ते तव नाभिज्ञा स्मृतिः सुरालयं शक्रेण 'पालितं हप्तैश्च देवगणैराकीर्णं व्याप्तम् । आवां द्वावपि सह संभूय जेष्यावः जितवन्तौ । २७७३। अमिज्ञावचने लट् ।३।२।१२।' तत्र 'भूतानद्यतने' इति वर्तते
भ० का० ३५ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514