Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 437
________________ ४०४ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः, उन्मीलिप्यतीत्यादि-मे मम चक्षुर्वृथा निष्फलमुन्मीलिष्यति । यद्यस्मात् विनयागतं विनीतम् । आज्ञालाभोन्मुखम् । ननं नमनशीलम् नरान्तकं पुत्रं न द्रक्ष्यति ॥ १३१३-घि मां, त्रिशिरसा ना ऽहं सन्दर्शिष्ये ऽद्य यत् पुनः, ॥ घानिष्यन्ते द्विषः केन तस्मिन् पञ्चत्वमांगते. ॥९॥ घिङ् मामित्यादि- यत् त्रिशिरसा अद्य पुनरपि नाहं सन्दर्शिष्ये न दृष्टो भविष्यामि । कर्मणि लद चिण्वदिद च । तस्मिन् त्रिशिरसि पञ्चत्वमागते मृते द्विषः शत्रवः केन वानिष्यन्ते । अत्रापि चिण्वदिद च ॥ १३१४-शत्रुभिर् निहते मत्ते द्रश्ये ऽहं संयुगे सुखम् , ॥ युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति कोरणे. १० शत्रुभिरित्यादि-मत्ते मत्तनानि शत्रुमिनिहते । तैरेव शत्रुमिः संयुगे सुखमहं द्रक्ष्ये द्रष्टव्यो ऽसि पूर्व भयादृष्टः । अचिण्वगावपक्षे रूपम् । तस्य च भ्रातुर्युद्धोन्मत्ताद्विना रणे शत्रून् कः समास्कन्स्यति अभियास्यति । २०४८ स्कन्दिर गति-शोषणयोः' । १२॥ खरि च ।।४।५५।' इति चवम् ॥ १३१५-आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-ऋतुः, ॥ प्रकल्प्स्यति च तस्या ऽर्थों निकुम्भे दुर् हणे हते ११ आह्वास्यत इत्यादि-शतक्रतुरिन्द्रः योत्स्यमानः युद्धं करिष्यन् विशको निर्भयः मां युद्धायावास्यते । '२७०४१ स्पर्धायामाकः । ॥३॥३॥' इत्यात्मनेपदम् । निकुम्मे दुईणे दुःखेन हन्यत इति । ३३०५। ईषत्-३।३।१२६।' इत्यादिना खल । तस्मिन् हते तस्य शतक्रतोरर्थः निष्कण्टकराज्यलक्षणः प्रक ल्प्स्यति संपत्स्यते ॥ १३१६-कल्पिष्यते हरेः प्रीतिर्, लङ्का चौपहनिष्यते,॥ देवान्तक! त्वया त्यको रिपोर्यास्यामि वश्यताम्॥ कल्पियत इत्यादि-शत्रुभिः कुम्भं च निपातितं श्रुस्वा हरेरिन्द्रय प्रीतिः कल्पिष्यते भविष्यति । '२३५१ । लुटि चक्लपः ।।३।९३॥ इति वकारास्स्स. सनोरपि परस्मैपदविकल्पः । भात्मनेपदे च नेप्रतिषेधः । लका च शत्रुभिरूपहनिष्यते विलोप्यते । कर्मणि लुट् । अविण्वद्भावपक्षः । '२३१६। डनोः स्ये १२१७०।' इतीद । इह सुरैरागस्यते । भावे लद । १३१७-मरिष्यामि, विजेष्ये वा, _ हताश् चेत् तनया मम, ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514