________________
४०४ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः,
उन्मीलिप्यतीत्यादि-मे मम चक्षुर्वृथा निष्फलमुन्मीलिष्यति । यद्यस्मात् विनयागतं विनीतम् । आज्ञालाभोन्मुखम् । ननं नमनशीलम् नरान्तकं पुत्रं न द्रक्ष्यति ॥ १३१३-घि मां, त्रिशिरसा ना ऽहं
सन्दर्शिष्ये ऽद्य यत् पुनः, ॥ घानिष्यन्ते द्विषः केन
तस्मिन् पञ्चत्वमांगते. ॥९॥ घिङ् मामित्यादि- यत् त्रिशिरसा अद्य पुनरपि नाहं सन्दर्शिष्ये न दृष्टो भविष्यामि । कर्मणि लद चिण्वदिद च । तस्मिन् त्रिशिरसि पञ्चत्वमागते मृते द्विषः शत्रवः केन वानिष्यन्ते । अत्रापि चिण्वदिद च ॥ १३१४-शत्रुभिर् निहते मत्ते द्रश्ये ऽहं संयुगे सुखम् , ॥
युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति कोरणे. १० शत्रुभिरित्यादि-मत्ते मत्तनानि शत्रुमिनिहते । तैरेव शत्रुमिः संयुगे सुखमहं द्रक्ष्ये द्रष्टव्यो ऽसि पूर्व भयादृष्टः । अचिण्वगावपक्षे रूपम् । तस्य च भ्रातुर्युद्धोन्मत्ताद्विना रणे शत्रून् कः समास्कन्स्यति अभियास्यति । २०४८ स्कन्दिर गति-शोषणयोः' । १२॥ खरि च ।।४।५५।' इति चवम् ॥ १३१५-आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-ऋतुः, ॥
प्रकल्प्स्यति च तस्या ऽर्थों निकुम्भे दुर् हणे हते ११ आह्वास्यत इत्यादि-शतक्रतुरिन्द्रः योत्स्यमानः युद्धं करिष्यन् विशको निर्भयः मां युद्धायावास्यते । '२७०४१ स्पर्धायामाकः । ॥३॥३॥' इत्यात्मनेपदम् । निकुम्मे दुईणे दुःखेन हन्यत इति । ३३०५। ईषत्-३।३।१२६।' इत्यादिना खल । तस्मिन् हते तस्य शतक्रतोरर्थः निष्कण्टकराज्यलक्षणः प्रक ल्प्स्यति संपत्स्यते ॥ १३१६-कल्पिष्यते हरेः प्रीतिर्, लङ्का चौपहनिष्यते,॥
देवान्तक! त्वया त्यको रिपोर्यास्यामि वश्यताम्॥ कल्पियत इत्यादि-शत्रुभिः कुम्भं च निपातितं श्रुस्वा हरेरिन्द्रय प्रीतिः कल्पिष्यते भविष्यति । '२३५१ । लुटि चक्लपः ।।३।९३॥ इति वकारास्स्स. सनोरपि परस्मैपदविकल्पः । भात्मनेपदे च नेप्रतिषेधः । लका च शत्रुभिरूपहनिष्यते विलोप्यते । कर्मणि लुट् । अविण्वद्भावपक्षः । '२३१६। डनोः स्ये १२१७०।' इतीद । इह सुरैरागस्यते । भावे लद । १३१७-मरिष्यामि, विजेष्ये वा,
_ हताश् चेत् तनया मम, ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com