Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
३५२ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षणरूपे प्रथमो वर्गः; ६१३८' इत्यकारलोपो निवर्तते '४१७॥ चौ ।६।३।१३८' इति दीर्घत्वं च । स्वयमिति । रावण उत्तरद्वारमियाय गतः । विरूपाक्षो राक्षसः पुरोदरं पुरमध्यं समध्यासिसिषांचक्रे समध्यासितुमिष्टवान् । आस्तेरनुदात्तेतः सनि इटि अजादिः । '२७३४ । पूर्ववत्सनः ।।३।६२।' इत्यात्मनेपदम् । अनुप्रयोगस्थाप्यात्मनेपदम्॥ १०८५-शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः॥
विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी. १७ शुश्रावेत्यादि-अथानन्तरं रामस्तत्सर्वं रावणचेष्टितं शुश्राव श्रुतवान् । प्रतस्थे च गन्तुं प्रवृत्तः । '२६८९। समवप्रविभ्यः स्थः ।।३।२२।' इति तङ् । ससैनिकः सह योधैः । सेनायां समवेता इति १५९५। सेनाया वा ।४।४। ४५।' इति पक्षे ठक् । अस्त्रं धनुर्विस्फारयांचकार आरोप्याकृष्टवान् । स्फुरतेः । '२५६९। चिस्फुरोणौँ ।६०५४।' इत्यात्वम् । बबन्ध च बाणधी तूणीरे बनाति स । बाणा घीयन्ते ऽस्मिन्निति । '३२७१। कर्मण्यधिकरणे च ॥३॥३॥ ९३ ।' इति किः ॥ . १०८६-ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च ॥
_ नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च. ॥१८॥ ईक्षामित्यादि-सौमित्रिं च युद्धाय ईक्षांचक्रे दृष्टवान् । ईक्षेरनुदात्तेतः । २२३७॥ इजादेः-३॥१॥३६॥' इत्याम् । बलानि च अनुजज्ञे अनुज्ञातवान् । अनुपूर्वो जानातिरनुज्ञाने वर्तते तस्य परसैपदित्वात् । '२७४३। भनुपसर्गात्१॥३२७६।' इति वचनादात्मनेपदम् । उपसर्गेण युक्तत्वात् । नमश्चकार देवेभ्यः । नमःशब्दयोगे चतुर्थी । पर्णतल्पं पर्णशयनीयं मुमोच मुक्तवान् ॥ १०८७-चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः॥
वानरा, भूधरान , रेधुर्, बभञ्जुश्, च ततस्तरून्. चकांसाचरित्यादि-ततो ऽनुज्ञानान्तरं वानरा उत्तस्थुः उत्थिताः । नेदुः शब्दितवन्तः । दिश आनशिरे व्याताः । '२५३३। भनोतेश्च ।७।१।७२।' इत्यभ्यासस्य नुद । '२२४०। भत आदेः ७४७०।' इति दीर्घत्वम् । भूधरान पर्वतान् रेधुः उन्मूलितवन्तः । '२५३२। राधो हिंसायाम् ६४१२३॥' इत्ये. स्वाभ्यासलोपः। तरूंश्च बभर्तुः भग्नवन्तः । एवं च ते चकासांचक्रुः शोभन्ते स्म । कास्यनेकाजग्रहणमित्याम् ॥ १०८८-ददाल भूर्, नभो रक्तं गोष्पदनं ववर्ष च, ॥
मृगाः प्रसस्पुर् वामं, खगाश् चुकुविरेऽशुभम् .२० ददालेत्यादि-श्लोकद्वयं राघवयोर्ब्रह्मास्त्रबन्धसूचनार्थमनिमित्तदर्शनम् । भूर्ददाल विदीर्णा । नभश्च रक्तं रुधिरं ववर्ष वृष्टवत् । लिटः पित्वादकित्त्वे धातोर्गुणः । कियत्प्रमाणं गोष्पदनं यावता गोष्पदं पूरयित्वा । ३३५२। वर्षShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514