Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
३९९ भट्टिकाव्ये - चतुर्थं तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
करोतीति णिच् । णाविष्टवदिति टिलोपः । '२३१४ | णौ चङ्युपधाया - 1७|४|१| ' इति ‘२५७२। नाग्लोपिशास्वृदिताम् |७|४| २ |' इति हस्वप्रतिषेधः । स च राबणिरव्यथो व्यथारहितः । हताश्वाद्रथादवतीर्य महीं गतः सन् योद्धुमारब्ध आरभते स्म । '२२८१ । झलो झलि |८|२|२६|' इति सिचो लोपः । घत्वं च ॥
१२६० - तस्या Sहारिषत प्राणा मुष्टिना वालि- सूनुना ॥ प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्. ॥७९॥
1
तस्येत्यादि - तस्य प्राणाः वालिपुत्रेण अहारिषत हृताः । कर्मणि लुङ् । चिण्वद्भावः । ततो ऽनन्तरं सर्वे रावणयः रावणस्यापत्यानि देवान्तकादयः क्रुद्धाः सन्तो ऽङ्गदं प्रादुद्रुवन् गतवन्तः । '२३१२ । णि श्रि - | ३|१|४८|' इत्यादिना चङ् ॥ १२६१- ततो नील- हनूमन्तौ रावणीनववेष्टताम् ॥
अकारिष्टां गिरींस् तुङ्गान॑रौत्सीत् त्रिशिराः शरैः ८०
तत इत्यादि - ततो रावणीनङ्गदाभिमुखमागच्छतो नीलो हनूमांश्चाववेष्टतां चेष्टितवन्तौ । '२५८३ | विभाषा वेष्टि- चेष्ट्योः | ७|४|९६ |' इत्यभ्यासस्यात्वम् । 'गिरींश्चाकारिष्टां विक्षिप्तवन्तौ । '१५०३ । कृ विक्षेपे' । सिचि वृद्धिः । तांश्च गिरीनिक्षिप्तान् त्रिशिराः शरैस्तुङ्गानरौत्सीत् आवृतवान् । '१५३२ । रुधिर् आवरणे' । १२६२ - परिघेणा वधिष्टा ऽथ रणे देवान्तको बली, ॥
।
मुष्टिना sददरत् तस्य मूर्धानं मारुताऽऽत्मजः. ८१
परिघेणेत्यादि - अथ देवान्तको बली परिघेणावधिष्ट हतवान् । २६९५| आङो यम-हनः ||३|२८|' इति तङ् | अविवक्षित कर्मकत्वात् ' २६९६ । भात्मनेपदेष्वन्यतरस्याम् | २|४|४४ | ' इति इनो बधादेशः । तस्य नतो मूर्धानं मारुतात्मजः मुष्टिना अददरत् दारितवान् । '१५८८। हृ विदारणे' ण्यन्तस्य चङ्परे णौ ‘२५६६। अत् स्मृ-हू-त्वर - १७१४१९५१' इत्यादिनाभ्यासस्यात्वम् ॥ १२६३ - अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः ॥ युद्धोन्मत्तस्, तु नीलेन गिरिणाsनायि संक्षयम्. ८२
अदीदिपदित्यादि - ततो देवान्तकविनाशादनन्तरं युद्धोन्मत्तः सुतानां रक्षार्थ यः प्रेषितः स वीर्यमदीदिपत् । '२५६५। भ्राजभास - | ७|४ | ३ |' इत्यादिना स्वाभावपक्षे रूपम् । नीलं च शरैरपीपिडत् पीडितवान् । हस्वाभावपक्षे रूपम् । अपीपरदिति पाठान्तरम् । पूरितवानित्यर्थः । ' १६५३ । पृ पूरणे' इति चुरादिः । स तु नीलेन संक्षयं गिरिणा आनायि नीतः । कर्मणि लुङ् ॥ १२६४-अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे, ॥ हनूमता क्षतास् तस्य रणे मृषत वाजिनः ॥८३॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514