Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पश्चदशः सर्गः - ३९७
१२८२ - ' मा शोचिष्ट रघु- व्याघ्रौ नाऽमृषातामिति ब्रुवन् ॥
अवाबुद्ध स नीलाssदीन् निहतान् कपियूथपान् ॥
मा शोचिष्टेत्यादि - यूयं मा शोचिष्ट शोकं मा कुरुत । '२२१९ | माहि लुङ् ||३|३|१७५ ।' यस्माद्वघुव्याघ्रौ नामृषातां न मृतौ इत्येवं ब्रुवन् अपारीद्विति योज्यम् । ये च निहतास्तान्नीलादीन् कपियूथपान् स विभीषणः परिभ्रमन् अवाबुद्ध अवबुद्धवान् । एते हता इति । '२३२८ । दीप- ।३।१।६१।' इत्यादिना चिणो विकल्पितत्वादभावपक्षे रूपम् ॥
१२८३- तत्रैषज् जाम्बवान् प्राणीदु॑दमीलीच् च लोचने, ॥
पौलस्त्यं चाऽगदीत् 'कच्चिदजीवीन् मारुताऽऽत्मजः '
तत्रेत्यादि - तत्र तेषु जाम्बवान् ईषन्मनाकू प्राणीत् उच्छ्वसिति स्म । '११४४ | अन प्राणने । ', ' २४७८| अनितेः | ८|४|१९|' इति णत्वम् । लोचने च उदमीलीत् उन्मीलितवान् । '५५६ । मील क्ष्मील निमेषणे' । पौलस्त्यं च विभीषणमगदीत् गदितवान् । '२२८४ । अतो इलादेः - ७२|७|' इत्यवृद्धौ रूपम् । कञ्चित् किं हनुमान् भजीवीत् जीवितवान् । न मृत इति ॥ १२८४ - तस्य क्षेमे महा - राज ! ना मृष्मर्ह्यखिला वयम्. ॥
पौलस्त्योऽशिश्रवत् तं च जीवन्तं पवनऽऽत्मजम्. ॥
तस्येत्यादि - तस्य हनुमतः क्षेमे जीवितत्वे सति हे महाराज ! अखिलाः सर्व एव वयं नामृष्महि न मृता इति । '२७९० | आशंसायां भूतवच | ३ |३|१३२ ।' इति लुङ् । एवमुक्तः पौलस्त्यो जीवन्तं पवनात्मजं तमशिश्रवत् श्रावितवान् । शृणोतेर्ण्यन्ताच्च ङि सन्वद्भावे अभ्यासेवर्णस्य '२५७८ । स्रवति शृणोति|७|४|८१|' इत्यादिना इत्वपक्षे रूपम् ॥
-
युग्मम् —
१२८५ - आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः, ॥ प्राहैष्टां हिमवत्पृष्ठे सर्वौषधि - गिरिं ततः ॥ १०४ ॥
आयिष्टेत्यादि - तत्र पौलस्त्याहूतो मारुतिरायिष्ट आगतवान् । '५०८/ अय गतौ' आङ्पूर्वः । ततो ऽनन्तरं तौ जाम्बवद्विभीषणौ अहृषातां हृष्टवन्तौ । '१३०८। हृष तुष्टौ ' पुषादिः । ततस्तौ हृष्टौ हनुमन्तमिति वक्ष्यमाणेन सम्बन्धः । प्राष्टां प्रहितवन्तौ । २२९७| सिचि वृद्धिः | ७|२१|' '१३३७| हि गतौ' । हिमवत्पृष्ठे हिमवतः पृष्ठे । सर्वोषधिगिरिम् । सर्वा भोषधयो यस्मिन्निति ॥ १२८६ - तौ हनूमन्तमा॑ने॒तुमषधीं मृत-जीविनीम् ॥
सन्धान-करणीं चाऽन्यां वि-शल्य- करणीं तथा . १०५
भ० का ० ३४
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514