Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 421
________________ ३८८ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, अभ्यासस्य अत्वम् । राघवौ च योद्धुमचचेष्टत् व्यापारयति स । '२५८३॥ विभाषा वेष्टि-चेष्ट्योः ७४४१९६।' इत्यभ्यासस्यात्वपक्षे रूपम् । स कुम्भकर्णो योद्धुं न्यवर्तिष्ट निवृत्तः । निवृतिचूतादिः। '२३४५। द्युयः-१॥३॥९॥' इत्यादिनात्मनेपदे नाङ । वानराश्चायुत्सन्त युध्यन्ते स्म ॥ १२४२-अविवेष्टन् नृपाऽऽदेशादारुक्षेश् चाऽऽशु राक्षसम्॥ ( तानधावीत् समारूढांस् ते ऽप्यत्रंसिषताऽऽकुलाः.६१ अविवेष्टन्नित्यादि-वानरा राक्षसमविवेष्टन् वेष्टयन्ति स्म । अत्र राम इत्यादृष्टव्यम् । यतस्तदादेशादाशु ते राक्षसमारुक्षन् आरूढाः । रुहः २३३६॥ शल इगुपधात्-३।११४५' इत्यादिना क्सः । वानरा एव नृपादेशादविवेष्टनिति व्याख्याने स्वातन्त्रयेण तेषां कर्तृत्वात्प्रयोजकत्वं न घटते। तांश्च वानरानारूढान् कुम्भकर्णो ऽधावीत् धूतवान् । '२२७९ । स्वरति-७।२।४४।' इत्यादिना इद । हलवृद्धः '२२६८। नेटि ७१।४।' इति प्रतिषेधः। ते व्याकुलाः सन्तोऽत्रंसिषत स्रस्ताः । पतिता इत्यर्थः । '८०६। स्रंसु भ्रंसु अव खंसने' द्युतादिः । परस्मैपदाभावाबाङ्॥ १२४३-अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच च निर्-दयम्.॥ ते चाऽप्यघोरिषुोरं, रक्तं चाऽवमिषुर् मुखैः. ६२ अग्रसिष्टेत्यादि-कुम्भकर्णः कांश्चिदग्रसिष्ट ग्रसतेस । कांश्चिनिर्दयं समा. निक्षत् । १२६२। श्लिष आलिङ्गने' । '२३३६। शल:-३।११४५।' इति क्सः । ते चाश्लिष्टाः महाघोरं श्रुतिकटुकं अघोरिपुः शब्दमुक्तवन्तः । १४३३। घुर भीमार्थ-शब्दयोः' इति तुदादिरनुदात्तेत् । रक्तं चावमिषुः उद्गीर्णवन्तः ॥ १२४४–स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न, ॥ अग्रहीच चा ऽऽयुरन्येषामरुद्ध च पराक्रमम्॥६३॥ स चेत्यादि-स चापि कुम्भकर्णः रुधिरैर्मत्तः स्वेषामपि नादयिष्ट न दयां कृतवान् , किमपरेषाम् । ६१३। अधीगर्थ-२॥३॥५२॥' इति षष्ठी। अन्येषां वानराणां आयुर्जीवितमग्रहीत् गृहीतवान् । '२२९९। हयन्त-७।२।५।' इति न वृद्धिः। 'भदोहीवाऽऽयुः' इति पाठान्तरम् । तत्र तथाभूतं कुम्भकर्ण दृष्टवतामन्येषामायुरदोहीव स्वयं गतमिव । '२७६९। दुहश्च ।३।१।६३॥' इति कर्मकर्तरि चिण्। पराक्रमं चान्येषामरुद्ध च भावृतवान् । रुधेः कर्मामिप्राये तक। '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । २२८०। झषस्तथो?ऽधः ।।२।४।। '५२। झलां जश् झशि ।।४।५३॥ ॥ १२४५-संत्रस्तानामपाहारि सत्त्वं च वन-वासिनाम् , ॥ अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514