Book Title: Anuvrati Sangh
Author(s): Satyadev Vidyalankar
Publisher: Adarsh Sahitya Sangh

View full book text
Previous | Next

Page 30
________________ [3] णमो आयरियाणं। णमो उवझायाणं । णमो लोए सव्वसाहूणं । सिद्धाणं णम्मो किच्या, संजयाणं च भावओ । अत्थधम्मगई तच्चं, अणुसिद्धिं सुणेह मे। चत्तारि मंगलं । अरिहंता मंगलं । सिद्धा मंगलं । साहू मंगलं । केवली-पन्नत्तो धम्मो मंगलं ।।। बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीरशिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ।। तुभ्यं नमत्रिभुवनातिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमखिजगतः परमेश्वराय, तुभ्यं नमो जिनभवोदधिशोषणाय ॥ एवं खु णाणिणो सारं जं न हिंसह किंचण । अहिंसा समयं चेव, एयावन्तं वियाणिया જ્ઞાનીની જ્ઞાનપ્રાપ્તિને સાર એ છે કે કોઈની હિંસા કરવી નહિ. અહિંસાને એજ માર્ગ એક માત્ર વિજ્ઞાન છે. रागो य दोसो बीअं कम्मबीअं, कम्मं च मोहप्पभवं वदन्ति । कम्मं च जाई मरणस्स मूलं, दुक्खं च जाई मरणं वयन्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108