SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [3] णमो आयरियाणं। णमो उवझायाणं । णमो लोए सव्वसाहूणं । सिद्धाणं णम्मो किच्या, संजयाणं च भावओ । अत्थधम्मगई तच्चं, अणुसिद्धिं सुणेह मे। चत्तारि मंगलं । अरिहंता मंगलं । सिद्धा मंगलं । साहू मंगलं । केवली-पन्नत्तो धम्मो मंगलं ।।। बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीरशिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ।। तुभ्यं नमत्रिभुवनातिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमखिजगतः परमेश्वराय, तुभ्यं नमो जिनभवोदधिशोषणाय ॥ एवं खु णाणिणो सारं जं न हिंसह किंचण । अहिंसा समयं चेव, एयावन्तं वियाणिया જ્ઞાનીની જ્ઞાનપ્રાપ્તિને સાર એ છે કે કોઈની હિંસા કરવી નહિ. અહિંસાને એજ માર્ગ એક માત્ર વિજ્ઞાન છે. रागो य दोसो बीअं कम्मबीअं, कम्मं च मोहप्पभवं वदन्ति । कम्मं च जाई मरणस्स मूलं, दुक्खं च जाई मरणं वयन्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034747
Book TitleAnuvrati Sangh
Original Sutra AuthorN/A
AuthorSatyadev Vidyalankar
PublisherAdarsh Sahitya Sangh
Publication Year
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy