Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [व्यवशमनप्रकृते सू० ३४ प्रेक्षसे । ततश्चात्मानमुद्दध्य यदि मारयति तत आचार्यस्य पाराञ्चिकम् । अथोन्निष्कामति ततो मूलम् । तस्माद् द्वावप्यनुशासनीयौ ॥ २७१७॥
अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक उपशान्तो न द्वितीयः, तेन चोपशान्तेन गत्वा स खापराधप्रतिपत्तिपुरस्सरं क्षामितः परमसौ नोपशाम्यति । आह कथमेतदसौ जानाति 6 यथाऽयं नोपशान्तः ? उच्यते-यदा वन्द्यमानोऽपि न वन्दनकं प्रतीच्छति, यदि वाऽवमरत्नाधिकोऽसौ ततस्तं रत्नाधिकं न वन्दते, आद्रियमाणोऽपि वा नाद्रियते । एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोति ? इत्याह
उवसंतोऽणुवसंतं, तु पासिया विनवेइ आयरियं ।
तस्स उ पण्णवणट्ठा, निक्खेवों परे इमो होइ ॥ २७१८॥ 10 उपशान्तः साधुरनुपशान्तमपरं दृष्ट्वाऽऽचार्य विज्ञपयति-क्षमाश्रमणाः ! उपशान्तोऽहम् परमेष ज्येष्ठार्योऽमुको वा नोपशाम्यति । तत आचार्यास्तस्य प्रज्ञापनार्थ परनिक्षेपं कुर्वन्ति । स च परनिक्षेपः 'अयं' वक्ष्यमाणो भवति ॥ २७१८ ॥ तमेवाह
नाम ठवणा दविए, खेत्ते काले तदनमन्ने अ । [उ.नि. ३८५]
आएस कम बहु पहाण भावओ उ परो होइ ॥ २७१९ ॥ 15 नामपरः स्थापनापरो द्रव्यपरः क्षेत्रपरः कालपरः । एते च द्रव्यपरादयः प्रत्येक द्विधा,
तद्यथा-"तदन्नमन्ने य" ति तद्रव्यान्योऽन्यद्रव्यान्यश्च, तद्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः । एवं तरक्षेत्रपरोऽन्यक्षेत्रपरश्च, तत्कालपरोऽन्यकालपरश्च । तथाऽऽदेशपरः क्रमपरो बहुपरः प्रधानपरो भावपरश्चेति दशधा मूलभेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः ॥ २७१९॥
अथास्या एवं भाष्यकारो व्याख्या कर्तुकामो नाम-स्थापने क्षुण्णत्वादनादृत्य ज्ञशरीर-भव्य20 शरीरव्यतिरिक्तं द्रव्यपरं तावदाह
परमाणुपुग्गलो खलु, तद्दव्यपरो भवे अणुस्सेव ।
अनद्दव्वपरो खलु, दुपएसियमाइणो तस्स ॥ २७२०॥ द्रव्यपरो द्विधा, तद्यथा-तद्रव्यपरोऽन्यद्रव्यपरश्च । तंत्र 'अणोः' परमाणु-( ग्रन्थानम्७००० । सर्वग्रन्थानम्-१९२२०) पुद्गलस्यापरः परमाणुपुद्गलः परतया चिन्त्यमानस्तद्रव्य25 परो भवति । 'तस्यैव' परमाणुपुद्गलस्य द्विप्रदेशिकादयः स्कन्धाः परतया चिन्स्यमाना अन्यद्रव्यपरा भवन्ति ॥२७२० ॥
एमेव य खंधाण वि, तद्दव्यपरा उ तुल्लसंघाया।
जे उ अतुल्लपएसा, अणू य तस्सऽन्नदव्वपरा ॥ २७२१॥ 'एवमेव च' परमाणुपुद्गलवद् व्यणुकप्रभृतीनां स्कन्धानामपि ये 'तुल्यसङ्घाताः' परस्परं समा30 नप्रदेशसङ्ख्याकाः स्कन्धास्ते तद्रव्यपराः, ये पुनः 'अतुल्यप्रदेशाः' विसदृशप्रदेशसङ्ख्याकाः स्कन्धाः 'अणवश्च' एकाणुकास्ते सर्वेऽप्यन्यद्रव्यपरा भवन्ति । तद्यथा-व्यणुकस्कन्धो व्यणुकस्कन्धस्य तद्रव्यपरः, त्र्यणुकादयस्तु स्कन्धाः परमाणवश्च तस्यान्यद्रव्यपराः; एवं व्यणुकादयो
तत्र परमाणुपुद्गलः खल्वपरस्य 'अणोरेव' परमाणुपुद्गलस्यैव परतया कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364