Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथम उद्देशः ।
८११
भाष्यमाथाः २८६०-६३ ] पोद्दीप्तप्रकाशेष्वपि भिक्षु-वृषभाद्यतिक्रमनिष्पन्ना दक्षिणतोऽभीक्ष्णसेवा निष्पन्ना तु वामतो यथाक्रमं प्रायश्चित्तवृद्धिः स्थापनीया । एषा द्वितीया नौरभिधीयते । तृतीयाऽपि नौरेवमेव कर्त्तव्या, नवरं तस्यां ज्योत्स्नादिप्रकाशेषु भुक्त्वा न कस्याप्याचार्यादेः कथयन्ति किन्तु भिक्षुप्रभृतयस्तेषां परस्परं संलापं श्रुत्वाऽन्यस्य वा श्रावकादेर्मुखादा कर्ण्य तान् प्रतिनोदयन्ति, शेषं सर्वमपि द्वितीयनवद् द्रष्टव्यम् । चतुर्थी पुनरियम् — भिक्षूणामतिक्रमे चतुर्गुरु, वृषभाणामति-5 क्रमे षड्लघु, आचार्याणामतिक्रमे षड्गुरु, गच्छस्य साधुसमूहरूपस्यातिक्रमे छेदः, कुलस्यातिक्रमे मूलम्, गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम् एषा दक्षिणतः प्रायश्चित्तवृद्धिः । द्वितीया त्वभीक्ष्णसेवानिष्पन्ना चतुर्गुरुकादारभ्य सप्तभिर्वीरैः पाराञ्चिकं यावद् वामतः स्थापनीया, एवं ज्योत्स्ना यामुक्तम् । मणि- प्रदीपोद्दीप्तेष्वपि यथाक्रमं पड्लघुक-षड्गुरुकच्छेदानादौ कृत्वा पाराञ्चिकान्ता दक्षिणतो वामतश्चैवमेव प्रायश्चित्तवृद्धिर्द्रष्टव्या, एषा चतुर्थी 10 नौरुच्यते । "अट्ठ संघाड" त्ति एकैकस्यां च नावि द्वे द्वे प्रायश्चित्तलते भवतः, तद्यथा - दक्षिणपार्श्ववर्त्तिनी वामपार्श्ववर्त्तिनी च ततश्चतसृषु नौषु सर्वसङ्ख्ययाऽष्टौ लता लभ्यन्ते, ताश्चाष्टौ सङ्घाटका मन्तव्याः । यत आह चूर्णिकृत् -
"अट्ट संघाड" त्ति जो जोहा-मणि-पदीवुद्दित्तेमु मूलपच्छित्तपत्थारो तस्स इतो वि चत्तारि पच्छित्तलयाओ इतो वि चत्तारि, सव्वेते अट्ठ संवाडगा । संघाड त्ति वा लय त्ति वा पगारो 15 ति वा एग ति । ॥ २८६१ ॥
अथ ज्योत्स्नादिविवक्षारहितं सामान्यतः प्रायश्चित्तमाह
"
सन्नायग आगमणे, संखडि राओ अ भोयणे मूलं ।
fare tragपो, तयम्मि य होइ पारंची || २८६२ ॥
संज्ञातककुले आगमनं कृत्वा सङ्खड्यां वा गत्वा रात्रौ यदि भुङ्क्ते तदा मूलनतविराधनानि - 20 प्पन्नं मूलं नाम प्रायश्चितम्, द्वितीयं वारं रात्रौ भुञ्जानस्यानवस्थाप्यम्, तृतीयं वारं पाराञ्चिकम् । अथवा भिक्षो रात्रौ भुञ्जानस्य मूलम्, द्वितीयः - उपाध्यायस्तस्यानवस्थाप्यम्, तृतीयःआचार्यस्तस्य रात्रौ भुञ्जानस्य पाराञ्चिकम् || २८६२ ॥
अथ यदुक्तम् 'अल्पप्राणे प्राशुकद्रव्ये को दोषः ?' इति तदेतत् परिहरन्नाह— जइ वियफासुगदव्वं, कुंथू-पणगाइ तह वि दुष्पस्सा | पचक्खनाणिणो वि हु, राईभत्तं परिहरति ।। २८६३ ॥
यद्यपि तत् प्राशुकद्रव्यमवगाहिमादि तथापि 'कुन्थु - पनकादयः' आगन्तुक तदुद्भवा जन्तवो रात्रौ दुर्दर्शा भवन्ति । किञ्च येsपि तावत् 'प्रत्यक्षज्ञानिनः ' केवलिप्रभृतयस्ते यद्यपि ज्ञानालोकेन तदुद्भवा ssगन्तुकसत्त्वविरहितं भक्तपानं पश्यन्ति तथापि 'हु' निश्चितं रात्रिभक्तं परिहरन्ति, मूलगुणविराधना मा भूदिति कृत्वा ।। २८६३ ॥
Jain Education International
१ तं प्रकारान्तरतः प्राय' कां० ॥
२ वारं रात्रौ भुञ्जानः पाराञ्चिको भवति । अथवा कां० ॥
३ °यं पदमाचार्यत्वलक्षणं तत्र वर्त्तमानो रात्रौ भुञ्जानः पाराञ्चिको भवति ॥ कां० ॥
For Private & Personal Use Only
25
30
www.jainelibrary.org
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364