Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
5
८७२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६
सितः, तथापि 'खलु' निश्चितं 'स एव' अध्वकल्पः श्रेयान् न चाधाकर्म दिने दिने लभ्यमानं वरम् ॥ ३१०० ॥ कुतः ? इति चेद् उच्यते
जे ते कम्ममिच्छंति, निग्विणा ते न मे मता ॥ ३१०१ ॥ यदाधाकर्म दिने दिने लभ्यते तत्र 'असकृद्' अनेकवारं जीवोपघातः, अध्वकल्पे तु यदाधाकर्म तत्र 'सकृद्' एकमेव वारं जीवोपघातः, पूर्वहताश्च ते जीवा न दिने दिने हन्यन्ते, अतोऽध्वकल्प एव वरं नाधाकर्म । ये पुनः 'ते' अविदितप्रवचनरहस्यां अध्वकल्पं मूलोत्तरगुणोपघातिनं मत्वा न भुञ्जते, आधाकर्म तु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने 10 भोक्तुमिच्छन्ति, तेऽत्यन्तनिर्घृणाः सत्त्वेषु, अत एव न ते मम सम्मता इति ॥ ३१०१॥ • भैक्षद्वार एवं विशेषं दर्शयति -
आधाकम्माऽसति धातो, सई पुव्वहते त्तिय ।
( ग्रन्थाग्रम् -- ९५०० । सर्वग्रन्थाग्रम् - २१७२० )
कालुट्ठाईमादिसु, भंगेसु जतंति वितिय गादी |
लिंगविवेगोकते, चुडलीए मग्गतो अभए ।। ३१०२ ॥
कालोत्थायिप्रभृतिषु भङ्गेषु द्वितीयभङ्गमादौ कृत्वा यतन्ते । तथाहि — कालोत्थायी काल15 निवेशी स्थानस्थायी कालभोजी इत्यत्र प्रथमभङ्गे नास्ति यतना, सर्वथाऽपि शुद्धत्वात् ; द्वितीयादिषु तु सम्भर्वेति । तत्र द्वितीयभङ्गे अकालभोजीतिं कृत्वा खलिङ्गविवेकं विधाय रात्रौ परलिङ्गेन गृह्णन्ति । तृतीयचतुर्थभङ्गयो रस्थानस्थायीति कृत्वा यद् गवादिभिराक्रान्तं स्थानं तत्र तिष्ठन्ति । पञ्चमादिषु चतुर्षु भङ्गेष्वकालनिवेशीति कृत्वा कालिकायां तिष्ठन्तश्चुडलिकया संस्तारक भूम्यादिषु बिलादिकं गवेषयन्ति । नवमादिषु षोडशान्तेष्वष्टसु भङ्गेषु अकालोत्थायीति 20 कृत्वा रात्रौ गन्तव्ये उपस्थिते 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । व सति ? इत्याह – 'अभये ' यदि पृष्ठतो गच्छतां स्तेनादिभयं न भवेत् । भक्तार्थनं तु यः सार्थोऽकालस्थायी तत्र निर्भये पुरतो गत्वा तथा समुद्दिशन्ति यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं च मध्ये गृह्णन्ति
॥ ३१०२ ॥ तथा
25
सावय अण्णटुकडे, अट्ठा सुक्खें सय जोइ जतणाए ।
तेणे वयणचडगरं तत्तो व अवाउडा होंति ॥ ३१०३ ॥
श्वापदभयेऽन्यैः- सार्थिकैरात्मार्थं यो वृतिपरिक्षेपः कृतस्तत्र तिष्ठन्ति । तदभावे "अट्ट" चि साधूनामर्थाय कृते वृतिपरिक्षेपे तिष्ठन्ति । तदभावे "सुक्खे सय" ति शुष्ककण्टकाभिः स्वयमेव वृतिपरिक्षेपं कुर्वन्ति । " जोइ जयणाए " ति यदि श्वापदभये ज्योतिषा - अमिना कार्य ततः परकृतमग्निं सेवन्ते । अथ ते तं सेवितुं न प्रयच्छन्ति ततः परकृतमेवाग्निं गृहीत्वा 30 प्राशुकदारुभिः प्रज्वालयन्ति । यत्र तु स्तेनभयं तत्र तथा 'वचनचटकरं ' वागाडम्बरं कुर्वन्ति
१स्या आचार्यदेशीया अध्य° कां ॥ २एतदन्तर्गतमवतरणं भा० नास्ति ॥ ३° पूर्वोक्तभङ्गे कां० ॥ ४ 'वति । तामेव दर्शयति – “लिंगविवेग" इत्यादि, तत्र कां० ॥ ५ न भक्तपानं गृ° कां० ॥ ६° कडे, सुक्खे सयमेव जोइ ता० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364