Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
८७६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ राजद्विष्टद्वारम्-तच्च निर्विषयादिभिर्वक्ष्यमाणभेदैश्चतुर्विधम् ॥ ३११९ ॥ तत्र स राजा कथं प्रद्वेषमापन्नः ? इत्याशङ्कावकाशमवलोक्येदमाह
ओरोहधरिसणाए, अब्भरहितसेहदिक्खणाए वा।
अहिमर अणिट्ठदरिसण, वुग्गाहणया अणायारे ॥३१२० ॥ । अवरोधः-अन्तःपुरं तस्य लिङ्गस्थेन केनाप्याधर्षणा कृता, राज्ञो वाऽभ्यर्हितः-गौरविको
राजा-ऽमात्यादिपुत्रः शैक्षो दीक्षितो भवेत् , साधुवेषेण वा केचिदभिमराः प्रविष्टाः, अनिष्टं वा साधुदर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा व्युद्राहितो मन्यते, संयतो वा कयाचिदविरतिकया सममनाचारं प्रतिसेवमानो दृष्टः । एवमादिभिः कारणैः प्रद्विष्ट इत्थं चतुर्विधं दण्डं प्रयुञ्जीत ॥ ३१२० ॥
निधिसउ ति य पढमो, बितिओ मा देह भत्त-पाणं से ।
ततितो उवकरणहरो, जीय चरित्तस्स वा भेतो ॥३१२१ ॥ प्रथमो राजदण्डो निर्विषयाऽऽज्ञापनलक्षणः । द्वितीयो मा भक्तपानममीषां प्रयच्छतेत्येवंलक्षणः । तृतीयः पुनरुंपकरणहरः । चतुर्थो जीवितस्य चारित्रस्य वा भेदः कर्त्तव्यः ॥ ३१२१॥ • एवंविधे चतुर्विधे राजद्विष्टे आज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह
गुरुगा आणालोवे, बलियतरं कुप्पें पढमए दोसो।
गिण्हत-देंतदोसा, वितिय-तिए चरिमे दुविह भेतो ॥ ३१२२ ॥ येन राज्ञा निर्विषया आज्ञप्तास्तदाज्ञालोपं विधाय तिष्ठतां चत्वारो गुरुकाः । अन्यच्चाज्ञातिक्रमे राजा 'बलिकतरं' गाढतरं कुप्यति, एष प्रथमभेदे दोषोऽभिहितः । द्वितीयतृतीयभेदयोर्येन राज्ञा ग्राम-नगरादिषु भक्त-पानमुपकरणं वा वारितं तत्र ये साधवो गृह्णन्ति ये च गृह20 स्थास्तेषां प्रयच्छन्ति तेषामुभयेषामपि दोषाः-ग्रहणा-ऽऽकर्षणादयो भवन्ति । चरमः-चतुर्थो भेदः स तंत्र द्विविधो भेदो» भवति, जीवितभेदश्चारित्रभेदश्चेत्यर्थः ।। ३१२२ ॥ अथ निर्विषयाज्ञप्तानां गमनविधिमाह
सच्छंदेण य गमणं, भिक्खे भत्तट्ठणे य वसहीए ।
दारे व ठितो रंभति, एगट्ठ ठितो व आणावे ॥ ३१२३ ॥ 25 यत्र राज्ञो भणिताः-स्वच्छन्दं गच्छन्तु भवन्तः, नाहं गच्छतां कमपि निरोधं कुर्वे; तत्र
भैक्षे भक्तार्थने वसतिविषयां च सामाचारी न परिहापयन्ति । अथ 'द्वारे' प्रामादिप्रवेशमुखे स्थितो राजपुरुषवर्गः साधून भिक्षागतान् निरुणद्धि 'एकत्र वा' सभा-देवकुलादौ स्थितः साधू भोक्तुमात्मसमीपे आनाययति ततो वक्ष्यमाणां यतनां कुर्वन्तीति नियुक्तिगाथासमासार्थः ॥ ३१२३ ॥ साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह
सच्छंदेण उ गमणं, सयं व सत्थेण वा वि पुव्वुत्तं । १ एतन्मध्यगतः पाठः भा० कां० एव वर्तते ॥ २°ज्ञा स्वच्छन्देन गमनमनुज्ञातम्, किमुक्तं भवति ?-यत्र निर्विषयाक्षपने नृपतिना भणिताः कां० ॥ ३ भैक्षविपयां भक्तार्थनं-भोजनं तद्विषयां वस का० ॥ ४°न् भिक्षामात्म भा० ॥ ५ सङ्ग्रहगाथा भा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364