Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 336
________________ भाष्यगाथाः ३२०२-३२०७] • तंत्र च प्राप्ताः किं कुर्वन्ति ? इत्याह- -Do पुवोदितं दोसगणं च तं तू, वजेंति सेज्जाइजुतं जेताए । संपुणमेवं तु भवे गणित्तं, जं कंखियाणं पविणेति कखं ।। ३२०६ ।। प्रथम उद्देशः । ‘पूर्वोदितं' प्राग्भणितं शय्या– वसतिः तदादिभिर्युतं - सम्बद्धं दोषगणं 'यतनया' प्रागुक्तलक्षणया वर्जयन्ति । आह किमेवं शैक्षस्यानुवर्त्तनां कृत्वा सङ्घ डिगमनमाचार्या अनुजानन्ति : इत्याह‘सम्पूर्णम्' अखण्डमेवंविदधानस्याचार्यस्य 'गणित्वम्' आचार्यकं भवति, यत् 'काङ्क्षितानां' सङ्घडिगमनाद्यभिलाषवतां शिष्याणां काङ्क्षां प्रकर्षेण-तदीप्तिसम्पादनलक्षणेन विनयति - स्फेट - यति । उक्तञ्च दशाश्रुतस्कन्धे गणिसम्पद्वर्णनाप्रक्रमे कंखियम्स कखं पविणित्ता भवइ ति ( चतुर्थी दशा ) । ॥ संखडिप्रकृतं समाप्तम् ॥ विचारभूमी विहार भूमी प्रकृ त म् ८९७ सूत्रम् नो says निग्गंथस एगाणियस्स राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्त वा पविसित्तए वा । कप्पड़ से अप्प बिइयस्स वा अप्पतइयस्स वा राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा ४८ ॥ अथास्य सूत्रस्य कः सम्बन्धः ? इंत्याह ॥ ३२०६ ॥ आहारा नीहारो, अवस्समेसो तु सुत्तसंबंधो । तं पुणण पडिसिद्धं, वारे एगस्स निक्खमणं ।। ३२०७ ॥ पूर्वसूत्रे सङ्खडिप्ररूपणाद्वारेणाहार उक्तः, तस्माच्चाहारादवश्यम्भावी नीहारं इत्यतस्तद्विषयो विधिरनेन सूत्रेणोपवर्ण्यते । कथम् ? इत्याह – 'तत् पुनः' नीहारकरणमाहारानन्तरमवश्यम्भावित्वान्न प्रतिषिद्धम्, किन्तु तदर्थं यद् 'एकस्य' एकाकिनो निष्क्रमणं तदत्र सूत्रे वारयतीति । एष सूत्रसम्बन्धः ॥ ३२०७ ॥ 5 १ एतन्मध्यगतमवतरणं कां० एव वर्त्तते ॥ २ जुयाए ता० ॥ ३ ता० त० डे० मो० ले० विनाऽन्यत्र - तथा युतं भा० । तदादिभिः- तत्प्रभृतिभिर्द्वारैः युतं कां० ॥ Jain Education International For Private & Personal Use Only 10 15 20 23 अनेन सम्बन्धेनायातस्यास्य व्याख्या - नो कल्पते 'निर्ग्रन्थस्य' साधोरेकाकिनो रात्रौ वा विकाले वा बहिर्विचारभूमिं वा विहारभूमिं वा उद्दिश्य प्रतिश्रयाद् निष्क्रमितुं वा प्रवेष्टुं वा । www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364