________________
भाष्यगाथाः ३२०२-३२०७]
• तंत्र च प्राप्ताः किं कुर्वन्ति ? इत्याह- -Do
पुवोदितं दोसगणं च तं तू, वजेंति सेज्जाइजुतं जेताए ।
संपुणमेवं तु भवे गणित्तं, जं कंखियाणं पविणेति कखं ।। ३२०६ ।।
प्रथम उद्देशः ।
‘पूर्वोदितं' प्राग्भणितं शय्या– वसतिः तदादिभिर्युतं - सम्बद्धं दोषगणं 'यतनया' प्रागुक्तलक्षणया वर्जयन्ति । आह किमेवं शैक्षस्यानुवर्त्तनां कृत्वा सङ्घ डिगमनमाचार्या अनुजानन्ति : इत्याह‘सम्पूर्णम्' अखण्डमेवंविदधानस्याचार्यस्य 'गणित्वम्' आचार्यकं भवति, यत् 'काङ्क्षितानां' सङ्घडिगमनाद्यभिलाषवतां शिष्याणां काङ्क्षां प्रकर्षेण-तदीप्तिसम्पादनलक्षणेन विनयति - स्फेट - यति । उक्तञ्च दशाश्रुतस्कन्धे गणिसम्पद्वर्णनाप्रक्रमे
कंखियम्स कखं पविणित्ता भवइ ति ( चतुर्थी दशा ) । ॥ संखडिप्रकृतं समाप्तम् ॥
विचारभूमी विहार भूमी प्रकृ त म्
८९७
सूत्रम्
नो says निग्गंथस एगाणियस्स राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्त वा पविसित्तए वा । कप्पड़ से अप्प बिइयस्स वा अप्पतइयस्स वा राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा ४८ ॥
अथास्य सूत्रस्य कः सम्बन्धः ? इंत्याह
॥ ३२०६ ॥
आहारा नीहारो, अवस्समेसो तु सुत्तसंबंधो ।
तं पुणण पडिसिद्धं, वारे एगस्स निक्खमणं ।। ३२०७ ॥ पूर्वसूत्रे सङ्खडिप्ररूपणाद्वारेणाहार उक्तः, तस्माच्चाहारादवश्यम्भावी नीहारं इत्यतस्तद्विषयो विधिरनेन सूत्रेणोपवर्ण्यते । कथम् ? इत्याह – 'तत् पुनः' नीहारकरणमाहारानन्तरमवश्यम्भावित्वान्न प्रतिषिद्धम्, किन्तु तदर्थं यद् 'एकस्य' एकाकिनो निष्क्रमणं तदत्र सूत्रे वारयतीति । एष सूत्रसम्बन्धः ॥ ३२०७ ॥
5
१ एतन्मध्यगतमवतरणं कां० एव वर्त्तते ॥ २ जुयाए ता० ॥ ३ ता० त० डे० मो० ले० विनाऽन्यत्र - तथा युतं भा० । तदादिभिः- तत्प्रभृतिभिर्द्वारैः युतं कां० ॥
Jain Education International
For Private & Personal Use Only
10
15
20
23
अनेन सम्बन्धेनायातस्यास्य व्याख्या - नो कल्पते 'निर्ग्रन्थस्य' साधोरेकाकिनो रात्रौ वा विकाले वा बहिर्विचारभूमिं वा विहारभूमिं वा उद्दिश्य प्रतिश्रयाद् निष्क्रमितुं वा प्रवेष्टुं वा ।
www.jainelibrary.org