________________
16
८६८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विचार०प्रकृते सूत्रम् ४८ कल्पते "से" तस्य निम्रन्थस्यात्मद्वितीयस्य वा आत्मतृतीयस्य वा रात्रौ वा विकाले वा बहि. विचारभूमि वा विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा इति सूत्रसमासार्थः ॥ अथ नियुक्तिविस्तरः
रतिं वियारभूमी, णिग्गंथेमाणियस्स पडिकुट्ठा ।
लहुगो य होति मासो, तत्थ वि आणाइणो दोसा ॥ ३२०८॥ रात्रौ उपलक्षणत्वाद् विकाले वा विचारभूमी निर्ग्रन्थस्यैकाकिनो गन्तव्ये प्रतिकुष्टा । सा च द्विविधा-कायिकीभूमिः उच्चारभूमिश्च । कायिकीभूमिं यदि रात्रावेकाकी गच्छति ततो लघुमासः प्रायश्चित्तम् , तत्राप्याज्ञादयो दोषाः ॥ ३२०८ ॥ तथा
तेणा-ऽऽरक्खिय-सावय-पडिणीए थी-णपुंस-तेरिच्छे ।
ओहाणपेहि वेहाणसे य वाले य मुच्छा य ॥ ३२०९॥ स्तेनैरुपधिः संयतो वा हियेत । आरक्षिका एकाकिनं दृष्ट्वा चौर इति बुद्ध्या ग्रहणा-ऽऽकर्षणादिकं कुर्युः । श्वापदा वा-सिंह-व्याघ्रादयो भक्षयेयुः । प्रत्यनीको वा तमेकाकिनं मत्वा प्रान्तापनादिकं कुर्यात् । स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात् । तिर्यञ्चो वा दुष्टगवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत । यो वा 15 अवधावनप्रेक्षी स एकाकी निर्गतः सन् तत एव पलायेत । स्त्रिया वा पण्डकेन वा प्रतिस्खलितः
सन् 'भमव्रतोऽहं जातः' इति बुझ्या 'वैहायसम्' उद्बन्धनं कुर्यात् । 'व्यालेन वा' सर्पण वा दश्येत । मूर्छा वा तत्र गतस्य भवेत्, तद्वशेन भूमौ प्रपतितस्य परिताप-महादुःखप्रभृतयो दोषाः ॥ ३२०९ ॥ अस्या एव गाथाया लेशतो व्याख्यानमाह
थी पंडे तिरिगीसुव, खलितो वेहाणसं व ओधावे । 20
सेसोवधी-सरीरे, गहणादी मारणं जोए ॥ ३२१० ॥
सेसोवधीमी स्त्रियां पण्डके तिर्यग्योनिकायां वा 'स्खलितः' मैथुनप्रतिसेवनया अपराधमापन्नः सन् 'भग्नप्रतस्य किं मे जीवितेन ?' इति बुद्ध्या वैहायसमभ्युपगच्छेत् । यो वा अवधावनप्रेक्षी स तत एवावधावेत् । 'शेषाणि' सप्त द्वाराणि तेषु यथाक्रममेते दोषाः । तद्यथा---स्तेनेषूपधि-शरीरहरणम् , आरक्षिकेषु ग्रहणा-ऽऽकर्षणादि, शेषेषु तु श्वापदादिषु 'मारणम्' उपघातः संयतस्य 23 भवतीति 'योजयेत्' योजनं कुर्यात् ॥ ३२१० ॥ यत एवमतः--
दुप्पभिई उ अमम्मा, ण य सहसा साहसं समायरति ।
वारेति च णं वितिओ, पंच य सक्खी उ धम्मस्स ॥ ३२११ ॥ द्विप्रभृतयः साधवो रात्रौ कायिकीभूमौ गच्छन्तः स्तेना-ऽऽरक्षिकादीनामगम्या भवन्ति । न च द्वितीये साधौ तटस्थे सति सहसा 'साहस' मैथुनप्रतिसेवन-वैहायसादि समाचरति । समा30 चरितुकाममपि च "णं" एनं द्वितीयः साधुर्वारयति । यतः 'धर्मस्य' पञ्चमहाव्रतरूपस्य पञ्च
साक्षिणो भवन्ति, तद्यथा-अर्हन्तः सिद्धाः साधवः सम्यग्दृष्टयो देवा आत्मा चेति । अतः साधौ तृतीयसाक्षिणि पार्श्ववर्तिनि न सहसा साहसं समाचरति ॥ ३२११ ॥
एवं तावत् कायिकीभूमिमङ्गीकृत्योक्तम् । अथोच्चारभूमिमधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org