Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
९१२
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० भो भद्राः ! यूयं प्रत्यन्तदेशे विहरन्तो यदा देहस्तेनैः-शरीरहरैः उपधिस्तेनैः-उपकरणहरैः श्वापदैः-सिंह-व्याघ्रादिभिः प्रद्विष्टम्लेच्छैश्च तत्र तत्रोपहृताः सन्तः संयमा-ऽऽत्मविराधनादिना परिभ्रंशमाप्स्यथ तदा विज्ञास्यथ 'मे' मदीयं विशेषम् , यथा-हा ! न शोभनं कृतमस्माभिः यदेवं गुरूणां वचनमवगणय्य खच्छन्दसा विहारः कृत इति । यस्तु गणधरो न जानाति, 5 जानानो वा शिष्याणां मार्ग नोपदिशति, स तेषामनुवृत्त्या सन्मार्गमतिक्रम्यानार्यदेशे विहरन् तैरेव शिष्यैः सह विनाशमाविशति; यथा सर्पशीर्षकं पुच्छिकासहितं विनष्टमिति ॥ ३२५८ ॥ अथ वैद्यपुत्रदृष्टान्तमाह
वेजस्स एगस्स अहेसि पुत्तो, मतम्मि ताते अणधीयविजो।
गंतुं विदेसं अह सो सिलोगं, घेतूणमेगं सगदेसमेति ॥ ३२५९ ॥ 10 एकस्य वैद्यस्य पुत्र आसीत् । स च 'ताते' पितरि मृते सति अनधीतविद्य इति कृत्वा
राज्ञः सकाशाद् वृत्तिं न लभते । ततो वैद्यकशास्त्रपठनाथ विदेशं गत्वा तत्र कस्यापि वैद्यस्य पार्थे एक श्लोकं शृणोति स्म
पूर्वाले वमनं दद्यादपराहे विरेचनम् ।
वातिकेष्वपि रोगेषु, पथ्यमाहुर्विशोषणम् ।। 15 ततस्तेन चिन्तितम्-हुं ज्ञातं वैद्यकरहस्यम् , अतः किमर्थमत्र तिष्ठामि ? इति । 'अथ' अनन्तरमसौ श्लोकं गृहीत्वा स्वकम्' आत्मीयं देशमुपैति ॥ ३२५९ ॥
अहाऽऽगतो सो उ सयम्मि देसे, लक्ष्ण तं चेव पुराणवित्तिं ।
रण्णो णियोगेण सुते तिगिच्छं, कुव्वंतु तेणेव समं विणट्ठो ॥ ३२६० ॥ 'अथ' अनन्तरं 'सः' वैद्यपुत्रः खके देशे समागतः सन् राज्ञः समीपे तामेव पुराणां वृत्तिं 20लब्ध्वा अन्यदा राज्ञो नियोगेन 'सुतस्य' राज्ञः पुत्रस्य पूर्वोक्तश्लोकप्रमाणेन चिकित्सां कर्तुमारब्धवान् । ततोऽसौ राजपुत्रस्तदीयया अपप्रयोगक्रियया विनष्टः । राज्ञा चापरे वैद्याः पृष्टाः-- किमेतेन सम्यक्प्रयोगेण क्रिया कृता ? उतापप्रयोगेण ? । तैरुक्तम्-अपप्रयोगेणेति । ततोऽसौ तेन राज्ञा शारीरेण दण्डेन दण्डितः । एवमसावपि 'तेन' राजपुत्रेण समं विनष्ट इति उक्तम् ।
एष दृष्टान्तः, अयमर्थोपनयः--यथाऽसौ वैद्यपुत्र एकमविकं मरणमनुप्राप्तः एवं य आचार्य इदं 25 कल्पाध्ययनं न जानाति एकदेशं वा जानन् गणं परिवर्तयति स गम्भीरसंसारसागरं परिभ्रमन्ननेकानि जनितव्य मर्त्तव्यानि प्रामोति ॥ ३२६० ॥ अथेदं सूत्रं भगवता यत्र क्षेत्रे यं च कालं प्रतीत्य प्रज्ञप्तं तदेवाह-- . साएयम्मि पुरवरे, सँभूमिभागम्मि वद्धमाणेण ।
सुत्तमिणं पण्णत्तं, पडुच तं चेव कालं तु ॥ ३२६१ ॥ 30 साकेते पुरवरे सभूमिभागे उद्याने समवसृतेन भगवता वर्द्धमानखामिना सूत्रमिदं 'तमेव' वर्तमानं कालं प्रतीत्य निर्ग्रन्थ-निर्ग्रन्थीनां पुरतः प्रज्ञप्तम् ॥३२६१ ॥ कथम् ? इत्याह
१ एतदनन्तरं मो० ले० प्रतौ ग्रन्थाग्रम्-७००० इति वर्तते ॥ २°यनं सम्पूर्णमजानन् गणं भा० ॥
. ३ सुभूमि भा० ता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364