Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
९०१
भाष्यगाथाः ३२१८-२४] प्रथम उद्देशः । तम् , तदपि 'अदूरे' न दूरदेशवर्ति, एवंविधे गृहे प्रादोषिकं खाध्यायं 'कृत्वा' परिवर्त्य निशायामेव प्रतिश्रयमागच्छति । अथ रजन्यामागच्छतोऽपान्तराले दुष्टश्वान-गवादिभिः स्तेनादिभिर्वा व्याघातः अथवा 'दूरे' दूरदेशवर्तिनी सा विहारभूमिः ततस्तत्रैव गृहे सुप्त्वा 'प्रातः' प्रभाते प्रतिश्रयमुपैति ॥ ३२२१ ॥ सूत्रम्
नो कप्पइ निग्गंथीए एगाणियाए राओ वा वियाले वा बहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पबिइयाए वा अप्पतइयाए वा अप्पचउत्थीए वा राओ वा वियाले वा बहिया वियारभूमि वा विहारभूमि वा 10
निक्खमित्तए वा पविसित्तए वा ४९ ॥ अस्य व्याख्या प्राम्वत् ॥ अथ भाष्यम् --
सो चेव य संबंधो, नवरि पमाणम्मि होइ णाणतं ।
जे य जतीणं दोसा, सविसेसतरा उ अजाणं ॥ ३२२२ ॥ 'स एव' निम्रन्थसूत्रोक्तः सम्बन्ध इहापि सूत्रे ज्ञातव्यः । 'नवरं' केवलं प्रमाणे निम्रन्थेभ्यो 15 निर्ग्रन्थीनां नानात्वम् , निम्रन्थानां द्वयोस्त्रयाणां वा निर्गन्तुं कल्पते, निर्ग्रन्थीनां तु द्वयोस्तिसृणां चतसृणां वा इत्ययं सङ्ख्याकृतो विशेष इति भावः । 'ये च' तेना-ऽऽरक्षिकादयो यतीनामेकाकिनिर्गमने दोषाः पूर्वसूत्रे उक्ताः आर्याणामपि त एव सविशेषतरा मन्तव्याः, तरुणाग्रुपद्रवसहिता इति भावः ॥ ३२२२ ॥ बहिया वियारभूमी, णिग्गंथेगाणियाएँ पडिसिद्धा ।
20 चउगुरुगाऽऽयरियादी, दोसा ते चेव आणादी ॥ ३२२३ ॥ .. रात्रौ बहिर्विचारभूमौ गमनमेकाकिन्या निर्ग्रन्थ्याः प्रतिषिद्धम् । अत एवैतत् सूत्रमाचार्यः प्रवर्त्तिन्या न कथयति चतुर्गुरवः । प्रवर्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः । भिक्षुण्यो न प्रतिशृण्वन्ति मासलघु [सर्वग्रन्थानम्-२२४२०] । प्रवर्तिनीवचनमतिक्रम्य भिक्षुण्यो बलामोटिकया एकाकिन्यो गच्छन्ति चतुर्गुरवः । दोषाश्च त एवाज्ञादयो द्रष्टव्याः ॥ ३२२३ ॥ 25
भीरू पकिच्चेवेऽबला चला य, आसंकितेगा समणी उ रातो ।
मा पुप्फभूयस्स भवे विणासो, सीलस्स थोवाण ण देति गंतुं ॥३२२४ ॥ इह स्त्री 'प्रकृत्यैव' स्वभावेनैव 'भीरुः' अल्पसत्त्वा, पुरुषं च प्राप्य सा 'अबला' अकिश्चि१ एतदने भा० प्रतिं विहाय सर्वासु प्रतिषु ग्रन्थानम्-६५०० इति वर्तते ॥ २°वऽबलाबला य भा० त० डे• मो० ले.॥ ३ °वा, अथवा 'चला' चपला पुरुषं च प्राप्य सा 'अबला' अकिश्चित्करी, एकाकिनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364