Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ३१४३-५०] प्रथम उद्देशः ।
९८३'एकस्य' आचार्यादेः 'अनेकेषां वा' बहूनां 'छन्देन' अभिप्रायेण 'ते' सङ्खड्या उपरि प्रधाविताः सन्तो वृत्तामवृत्तां वा सङ्खडी श्रुत्वा यदि निवर्तन्ते ततश्चतुर्गुरुका भवन्ति ।। ३१४७॥ इदमेव भावयति
वेलाए दिवसेहिं व, कत्तमवत्तं निसम्म पञ्चेति ।
होहिइ अमुगं दिवसं, सा पुण अण्णम्मि पक्खम्मिः ॥ ३१४८॥ 'वेलया दिवसैर्वा प्रतिनियतां सङ्खडी श्रुत्वा प्रस्थिताः, गच्छद्भिश्चापान्तराले श्रुतम् , यथा-सा सङ्खडी 'वृत्ता' समाप्ता 'अवृत्ता वा' अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी; एवं वृत्तामवृत्तां वा 'निशम्य' श्रुत्वा 'प्रत्यायान्ति' प्रतिनिवर्तन्ते । स तंत्र वेलामङ्गीकृत्य » यथा कैश्चिदपि साधुभिः श्रुतम्-अद्यामुकगृहे पूर्वाहवेलायां सङ्खडी भविष्यति ततस्ते पात्राण्युद्राह्य तस्यां गन्तुं प्रस्थिताः, अपान्तराले च तैः श्रुतम् , यथा-अतिक्रान्ताः सा सवडी 110 स एवमपराह्मवेलाभाविनी सङ्खडी श्रुत्वा » प्रस्थिताः, अपान्तराले चाकर्णितम्, यथानाद्यापि तत्र वेला; एवं श्रुत्वा प्रतिनिवर्तन्ते । दिवसमधिकृत्य पुनरित्थम् - "होहिइ" इत्यादि पश्चार्द्धम् । कचिद् ग्रामे स्थितैः श्रुतम्-अमुकग्रामे 'अमुकदिवसे' पञ्चमीप्रभृतिके सङ्खडिर्भविष्यति; इत्याकर्ण्य ते तं ग्राम प्रस्थिताः, तत्र च गच्छद्भिरन्तरा श्रुतम् , यथा-वृत्ता सा सङ्खडी भविष्यति वा । कथम् ? इत्याह-“सा पुण अन्नम्मि पक्खम्मि" ति यस्यां पञ्चम्यां 15 भाविनी सङ्खडी साधुभिः श्रुता सा पुनः 'अन्यस्मिन्' अतीतेऽनागते वा पक्षे भूता वा भविष्यति वा, न तत्पक्षवर्तिनीति भावः ॥ ३१४८ ॥ अथ सङ्खडी कथं कुत्र वा भवति ? इत्युच्यते
आदेसो सेलपुरे, आदाणऽट्ठाहियाएँ महिमाए ।
तोसलिविसए विण्णवणट्ठा तह होति गमणं वा ॥ ३१४९ ॥ 'आदेशः' सङ्खडिविषये दृष्टान्तोऽयम्
20. तोसलिविषये शैलपुरे नगरे ऋषितडागं नाम सरः । तत्र वर्षे वर्षे भूयान् लोकोऽष्टाहिकामहिमां करोति.। तत्रोत्कृष्टावगाहिमादिद्र्व्यस्यादानं-ग्रहणं तदर्थ कोऽपि लुब्धो गन्तुमिच्छति । ततः स गुरूणां विज्ञपनां सङ्खडिगमनार्थ करोति । आचार्या वारयन्ति । तथापि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्या इति पुरातनगाथासमासार्थः ॥ ३१४९ ॥ अथैनामेव विवृणोति
सेलपुरे इसितलागम्मि होति अट्टाहिया महामहिमा ।
कोंडलमेंढ पभासे, अब्बुय पादीणवाहम्मिः॥ ३१५० ॥ तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्ष महता विच्छदेनाऽष्टाहिकामहामहिमा भवति । तथा कुण्डलमेण्ठनाम्नो वानमन्तरस्य यात्रायां भरुकच्छपरिसरवर्ती भूयान् . १ वेलायां दिवसे वा प्रतिनियते प्रवर्तिष्यमाणां सङ्ख भा० ॥ २२ एतदन्तर्गतः पाठः कां० एव वर्तते ॥३॥ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥ ४°दिधान्यस्याः ता. भा० कां. विना ॥ ५'दानार्थ कोऽपि भा० ॥ ६ ता० भा० का विनाऽन्यत्र-लमेत पभा मो.. ले । 'लमेंत पभा त० डे० ॥ ७°लमैतनानो भा० का विना। "अहवा कोंडलमिडे कों
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364