Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८९४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृते सूत्रम् ४७
पुट्ठो अतिकमिस्सं, कुणति व अण्णावदेसं तु ॥ ३१९३ ॥
'एतेषां सम्यतवभावितानामभावे 'इतरा अपि' मिथ्यात्वभाविततीर्थविषयाः सङ्खडी - जन्ति । तत्र च गच्छत इयं यतना - यदि केनापि पृच्छयते ' किं सङ्खडीं गमिष्यथ ?" इति । ततः पृष्टः सवं ब्रूयात् — अतिक्रमिष्याम्यहं सङ्खडीम्, अग्रतो गमिष्यामीत्यर्थः; अथवा ॥ अन्यापदेशं करोति, अन्यत् किमपि प्रतिवचनं ब्रूत इति भावः ॥ ३१९३ ॥
तहियं पुव्वं गंतुं, अप्पोवासासु ठाति वसहीसु ।
जे य अविषकदोसा, ण णेंति ते तत्थ अगिला ॥ ३१९४ ।।
'तत्र' सङ्खडिया पूर्वमेव गत्वा या अल्पावकाशा वसतयस्तासु तिष्ठन्ति । - गाथायां "टाइ” त्ति एकवचननिर्देशः प्राकृतस्वात् एवमन्यत्रापि वचनःप्रत्ययो यथायोगं द्रष्टव्य इति । 10 विस्तीर्णावकाशा पुनः स्थितानां गृहस्थादिभिः पश्चादागतैः सह त एवासादयो दोषाः । ये च तत्र 'अविपक्कदोषाः' इन्द्रिय- कषायान् निग्रहीतुमसमर्था अविकोविदा वा साधवः,
30
आह च चूर्णिकृत् -
अविपक्कदोसा नाम जे असमस्था निगिहिउं इंदिय-कसाए अविकोविया वा । ते तत्रालङ्कृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीर्षया 'अग्लाने' ग्लानकार्याभावे न निर्गच्छन्ति 15॥ ३१९४ ॥ अथ ग्लानस्य प्रायोग्यग्रहणे विधिमाह -
विणा उ ओभासित-संथवेहिं, जं लब्भती तत्थ उ जोग्गदव्वं । गिलाणभुतुव्वरियं वगं तु, न भुंजमाणा वि अतिकमति ।। ३१९५ ।। अवभाषणमवभाषितं—याचनमित्यर्थः, संस्तवनं संस्तवः - दातुर्गुणविकत्थनं तेन सहात्मनः सम्बन्धविकत्थनं वा, ताभ्यां विनाऽपि 'तत्र' सङ्खड्यां यत् प्रायोग्यद्रव्यं लभ्यते तत् प्रथमतो 20ग्लानस्य दातव्यम् । ततो ग्लानेन तन्मध्याद् यद् भुक्तं तत उद्वरितं भुञ्जाना अपि साधवः 'नातिक्रामन्ति' न भगवदाज्ञां विलुम्पन्ति ॥ ३१९५ ॥
ओभासियं जं तु मिलाणगट्ठा, तं माणपत्तं तु णिवास्र्यति ।
तुब्भे व अण्णे व जया तु बेंति, भुंजेत्थ तो कप्पति णऽण्णहा तू ।। ३१९६ ॥ 'यत्तु' यत् पुनः प्रायोग्यद्रव्यं ग्लानार्थमवभाषितं तद् यदा 'मानप्राप्तं' वैद्योपदिष्टपथ्यमा26 त्राप्राप्तं भवति तदा 'निवारयन्ति' पर्याप्तमायुष्मन् ! एतावता अतः परं ग्लानस्य नोपयोक्ष्यते । एवमुक्ते यदा ते गृहस्था एवं ब्रुवते - 'यूयं वा अन्ये वा साध्वो भुञ्जीध्वम्' तदा ग्लानप्रायोग्यप्रमाणादधिकमपि ग्रहीतुं कल्पते नान्यथा । तुः पादपूरणे ॥ ३१९६ ॥ इदमेव स्फुटतरमाह -
दिदिणे दाहिसि थोत्र थोवं, दीहा रुया तेण ण गिहिमोऽम्हे ।
ण हावयस्सामों गिलाणगस्सा, तुम्भे व ता गिण्हह गिण्हणेवं ।। ३१९७ ॥ भोः श्रावक ! ग्लानस्य 'दीर्घा' चिरकालस्थायिनी 'रुग्' रोगः समस्ति, अतो दिने दिने स्तोकं स्तोकमिदं ग्लानयोग्यं द्रव्यं दास्यसि, तेन कारणेन वयमिदं न गृह्णीमः । ततो यदि ते गृहस्था ब्रुवते - वयं प्रतिदिनं ग्लानस्य प्रायोग्यं न हापयिष्यामः, यूयमपि च तावत् प्रसादं कृत्वा
१
Jain Education International
एतदन्तर्गतः पाठः कां• एक वर्तते ॥
२ त्रात्मसमुत्थपरोभयदोष भा० ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364