Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सेखडिप्रकृते सूत्रम् ४७ पाया । सा च जीवितभेदाय चरणभेदाय वा भवेदिति' द्वारगाथासमासार्थः ॥ ३१८४ ॥ ... अथैनामेव प्रतिपदं विवृणोति
आचंडाला पढमा, वितिया पासंडजाति-णामेहिं ।
सक्खेते जा सकोसं, अक्खित्ते पुढविमाईसु ॥ ३१८५ ॥ 5 'प्रथमा' यावन्तिकी सा 'आचण्डाला' यावन्तः केचन तटिका-कार्पटिकादयो भिक्षाचरा यावदपश्चिमश्चाण्डालस्तावतां दातव्यमिति लक्षणा । 'द्वितीया' प्रगणिता प्रकर्षेण पाषण्डिनो जात्या नान्ना वा गणयित्वा यत्र दीयते । तत्र जातिं प्रतीत्य गणना यथा-दश भौता दश
भागवता दश श्वेताम्बरा इत्यादि । नाम प्रतीत्य गणना यथा—अमुकः श्वेतपटोऽमुकश्च रक्त__पट इत्यादि । खक्षेत्रसङ्खडी नाम या सक्रोशयोजनक्षेत्राभ्यन्तरे भवति । अक्षेत्रसङ्खडी तु या 10 सचित्तपृथिवी-वनस्पतिकायादिष्वनन्तरं परम्परं वा प्रतिष्ठिता ॥ ३१८५ ॥ एतासु गच्छतः प्रायश्चित्तमाह
जावंतिगाएँ लहुगा, चउगुरु पगणीऍ लहुग सक्खेत्ते ।
मीसग-सचित्त-ऽणंतर-परंपरे कायपच्छित्तं ॥३१८६ ॥ यावन्तिकायां चतुर्लघवः । प्रगणितायां चतुर्गुरवः । खक्षेत्रसङ्खड्यां गच्छतश्चतुर्लघु । अक्षे15 सङ्खड्यां मिश्र-सचित्ता-ऽनन्तर-परम्परप्रतिष्ठितायां कायप्रायश्चित्तम् । तत्र पृथिव्यादिषु प्रत्येक
वनस्पतिपर्यन्तेषु मिश्रेषु परम्परप्रतिष्ठितायां लघुपञ्चकम् , अनन्तरप्रतिष्ठितायां मासलघु; एतेष्वेव सचित्तेषु परम्परप्रतिष्ठितायां मासलघु, अनन्तरप्रतिष्ठितायां चतुर्लघु; अनन्तवनस्पतिष्वेतान्येव प्रायश्चित्तानि गुरुकाणि कर्त्तव्यानि ॥ ३१८६ ॥
र अथ सक्रोशयोजनबहिर्वर्तिनीप्रभृतिषु सङ्खडीषु प्रायश्चित्तमाह-~ 20 बहि बुड्ढि अद्धजोयण, गुरुगादी सत्तहिं भवे सपदं ।
चरगादी आइण्णा, चउगुरु हत्थाइभंगो य ॥ ३१८७ ॥ क्षेत्राद् बहिः सङ्खड्यां गच्छतश्चतुर्लघु, ततः परमर्द्धयोजनवृद्ध्या चतुर्गुरुकमादौ कृत्वा सप्तभिवृद्धिभिः 'स्वपदं' पाराञ्चिकं भवेत् । तद्यथा-क्षेत्राद् बहिरर्द्धयोजने चतुर्गुरु, योजने षड्लघु, सार्द्धयोजने षड्गुरु, द्वयोर्योजनयोश्छेदः, अर्द्धतृतीययोजनेषु मूलम् , त्रिषु योजनेषु नवमम्', 25 अर्द्धचतुर्थयोजनेषु पाराञ्चिकम् । तथा या चरक-परिव्राजक कार्पटिकादिभिराकुला सा आकीर्णा तां गच्छतश्चतुर्गुरुकम् । तत्र चातिसम्मन हस्त-पाद-पात्रादिभङ्गो भवेत् ॥ ३१८७ ॥ अथाविशुद्धपथगमनादीनि द्वाराणि व्याख्याति
काएहऽविसुद्धपहा, सावय-तेणा पहे अवाया उ । दंसण-बंभवता-ऽऽता, तिविधा पुण होंति पत्तस्स ॥ ३१८८ ॥ दंसणवादे लहुगा, सेसावादेसु चउगुरू होति ।
जीविय-चरित्तभेदा, विस-चरिगादीहि गुरुका उ ॥ ३१८९ ॥ १°या। तथा "मेदाय" त्ति जीवि कां० ॥ २ ति नियुक्तिगा कां० ॥ ३ एतचिहगतमवतरणं मो. ले. को. एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364