Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 330
________________ भाष्यगाथाः ३१७७-८४] प्रथम उद्देशः । नास्ति तत्र सङ्खड्यां गमने प्रवर्तनादोषः, 'परिपाट्यापतितं' प्राप्तावसरं यतस्तत्र भक्त-पानं गृह्णाति, न तदेवैकं गृहमुद्दिश्य गत्वेति । "मो” इति पादपूरणे । न च सा सङ्खडी 'आकीर्णा' जनाकुला, 'परसंसृष्टं च' गृहस्थादिपरिवेषणनिमित्तं हस्तो वा मात्रकं वा संसृष्टम् , अविलम्बितं च तत्रानिषण्णाः सन्तो गृह्णन्ति, भिक्षावेलायां गमनात् तत्क्षणादेव भक्त-पानं लभन्ते, न पुनरुपविष्टाः प्रतीक्षन्ते इति भावः ॥ ३१८० ॥ किञ्च संतऽन्ने वऽवराधा, कजम्मि जतो ण दोसवं जेसु । जो पुण जतणारहितो, गुणो वि दोसायते तस्स ॥ ३१८१॥ 'सन्ति' विद्यन्ते 'अन्येऽपि' अनेषणीयग्रहणादयोऽपराधा येषु 'कार्ये' ज्ञानादौ 'यतः' प्रयत्न कुर्वन् प्रतिसेवमानोऽपि न दोषवान् भवति, यः पुनर्यतनारहितः प्रवर्तते तस्य गुणोऽपि 'दोषायते' दोष इव मन्तव्य । इत्यर्थः ॥ ३१८१ ॥ इदमेव सविशेषमाह-~ 10 असढस्सऽप्पडिकारे, अत्थे जततो ण कोइ अवराधो । सप्पडिकारे अजतो, दप्पेण व दोसु वी दोसो ॥ ३१८२ ॥ 'अशठस्य' राग-द्वेषरहितस्य 'अप्रतिकारे' प्रतिसेवनां विना नास्त्यन्यो यस्य प्रतिकार इत्ये. वलक्षणे 'अर्थे सङ्खडिगमनादौ यतमानस्य' यतनां कुर्वतो न कोऽप्यपराधो भवति । यस्तु 'सप्रतिकारे' परिहत्तुं शक्येऽर्थे 'अयतः' न यतनां करोति दर्पण वा प्रतिसेवते तस्य 'द्वयोरपि' 15 अयतना-दर्पयोदोषो भवति, कर्मबन्ध इत्यर्थः ॥ ३१८२ ॥ यत एवमतः निदोसा आदिण्णा, दोसवती संखडी अणाइण्णा । सुत्तमणाइण्णाते, तस्स विहाणा इमे होंति ॥ ३१८३ ॥ 'निर्दोषा' वक्ष्यमाणदोषरहिता सङ्खडी 'आचीर्णा' साधूनां गन्तुं कल्पनीया । या तु दोषवती सा अनाचीर्णा । तत्र सूत्रमनाचीर्णायामवतरति, न तत्र सङ्खडिप्रतिज्ञया रात्रौ वा विकाले वा 20 गन्तव्यम् । 'तस्याश्च' अनाचीर्णाया अमूनि 'विधानानि' भेदा भवन्ति ॥३१८३॥ तानेवाह जावंतिया पगणिया, सक्खित्ताऽखित्त बाहिराऽऽइण्णा । अविसुद्धपंथगमणा, सपञ्चवाता य भेदाय ॥ ३१८४ ॥ __ 'यावन्तो भिक्षाचरा आगमिप्यन्ति तावतां दातव्यम्' इत्यभिप्रायेण यस्यां दीयते सा यावन्तिका । 'दश शाक्या दश परिव्राजका दश श्वेतपटाः' एवमादिगणनया यत्र दीयते सा प्रग-25 णिता । "सक्खेत्ते"ति सक्रोशयोजनक्षेत्राभ्यन्तरवर्तिनी । “अक्खेत्ते"ति सचित्तपृथिव्यादावक्षेत्रे-अस्थण्डिले स्थिता । "बाहिर' ति सक्रोशयोजनक्षेत्रबहिर्वर्तिनी । 'आकीर्णा नाम' चरक-परिव्राजकादिभिराकुला । अविशुद्धेन-पृथिव्यप्कायादिसंसक्तेन पथा गमनं यस्यां साऽविशुद्धपथगमना । तथा यत्र स्तेन-श्वापदादयो दर्शनादिविषयाश्च प्रत्यपाया भवन्ति सा सप्रत्य १ नादौ पुष्टालम्बने 'यतः' का० ॥ २ND एतदन्तर्गतः पाठः का० एवं वर्तते ॥ ३°स्स अपडि ता० ॥ ४ 'ता, प्रकर्षण-वक्ष्यमाणलक्षणजाति-नामविशेषनिर्धारणेन पापण्डिनां गणनं-गणना यस्यां सा प्रगणितेति व्युत्पत्तेः । “सक्खे कां ॥५°दादिकता दर्शन-ब्रह्मव्रतादिविराधनालक्षणाश्च प्रत्य° का० ॥ ६°नापायादयश्च प्रत्य° भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364