Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८९०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृते सूत्रम् ४७ गुणान् ; भवन्ति चेदृशा अपि केचिदस्मिन् जगति ये दोषानेव केवलान् पश्यन्ति न गुणनिवहम् । उक्तञ्च
गुणोच्चये सत्यपि सुप्रभूते, दोषेषु यत्नः सुमहान् खलानाम् ।
क्रमेलकः केलिवनं प्रविश्य, निरीक्षते कण्टकजालमेव । । यतः 'न हि' नैव 'सर्पलुब्धिः' सर्पग्राहकत्वं जीवितुकामस्य पुरुषस्य श्रेयसे भवति, किन्तु प्रत्युत मरणाय; एवं भवतोऽपि संयमगुणान्वेषणबुद्ध्या अरण्यवसनं तन्न श्रेयसे सम्पद्यते, प्रत्युताहाराभावेनार्तध्यानादिपरिणामसम्भवात् कन्द-मूल-फलादिभक्षणाद्वा तस्यैव संयमस्योपघातं जनयति ॥ ३१७६ ॥ आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति ? कथं वा न भवन्ति ? इति उच्यते
भण्णति उवेच्च गमणे, इति दोसा दप्पदो य जहि गंतुं।
कम गहण मुंजणे या, न होंति दोसा अदप्पेणं ॥ ३१७७॥ .. भण्यतेऽत्र प्रतिवचनम्-यदि 'उपेत्य' आकुट्टिकया सङ्खड्यां गच्छति, 'दर्पतश्च' गुरुग्लानादिकारणाभावेन यत्र गत्वा गृह्णाति भुङ्क्ते वा तत्रानन्तरोक्ता दोषा मन्तव्याः । अथ 'क्रमेण'
गृहपरिपाट्या सङ्खडिगृहं प्राप्तः ततस्तत्र ग्रहणं भोजनं वा कुर्वाणस्य न दोषा भवन्ति । 'अद15 Lण वा' पुष्टालम्बनेन सङ्खडिप्रतिज्ञयाऽपि गच्छतो न दोषा भवन्ति ॥ ३१७७ ॥ इदमेव भावयति
पडिलेहियं च खेत्तं, पंथे गामे व भिक्खवेलाए ।
गामाणुगामियम्मि य, जहिँ पायोग्गं तहिं लभते ॥ ३१७८ ॥ मासकल्पस्य वर्षावासस्य वा योग्यं क्षेत्रं प्रत्युपेक्षितम् , तत्र च गन्तुं प्रस्थितानां 'पथि' मार्गे 20 वर्तमानानां यद्वा तस्मिन्नेव ग्रामे प्राप्तानां सङ्कडिरुपस्थिता, उभयत्रापि यदि भिक्षावेलायां भक्तपानं प्राप्यते तदा कल्पते गन्तुम् । ग्रामानुग्रामिकेऽप्यनियतविहारे विहरतां यत्र भिक्षावेलायां प्रायोग्यं प्राप्यते तत्र ग्रहीतुं लभते नान्यत्रेति ॥ ३१७८ ॥ अथैनामेवं गाथां व्याचष्टे--
वासाविहारखेत्तं, वचंताऽणंतरा जहिं भोजं ।
अत्तट्टठिताण तहिं, भिक्खमडंताण कप्पेजा ॥ ३१७९ ॥ 25 वर्षाविहारो नाम-वर्षावासस्तत्प्रायोग्यं क्षेत्रं व्रजताम् 'अन्तरा' पथि यत्र 'भोज्यं' सङ्खडी भवति । आह च चूर्णिकृत्
___ भोजं ति वा संखडि त्ति वा एगढें । 'तत्र' ग्रामादौ 'आत्मार्थस्थितानां' स्वार्थमवस्थितानां न तु सङ्खडिनिमित्तं गृहपरिपाट्या च भिक्षामटतां सङ्खडिं गत्वा भक्त-पानं ग्रहीतुं कल्पते ॥ ३१७९ ॥ कुतः ? इति चेद् उच्यते
नत्थि पवत्तणदोसो, परिवाडीपडित मो ण याऽऽइण्णा ।
परसंसट्ठ अविलंबियं च गेण्हंति अणिसण्णा ।। ३१८० ॥ १संयमजीविताभिलाषिणो यदेतदरण्य भा० ॥ २ °पणाऽवु ता० त० डे० ॥ ३ जणेसु य, न ता० ॥ ४°व नियुक्तिगाथां कां० ॥
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364