Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 320
________________ भाष्यगाथाः ३१३६-४२ ] सूत्रम् प्रथम उद्देशः । संख डिप्रकृतम् ias वा संखडिपडियाए इत्तए ४७ ॥ ८८१ अथास्य सूत्रस्य कः सम्बन्ध: ? इत्याह- दुविहायाता उ विहे, बुत्ता ते होज संखडीए तु । तत्थ दिया विन कप्पति, किमु रातिं एस संबंधो ॥ ३१३९ ॥ ‘विहे' अध्वनि गच्छतां संयमाऽऽत्मविराधनाभेदाद् द्विविधाः प्रत्यपाया उक्ताः । सङ्खड्यामपि गच्छतां त एव प्रत्यपाया भवेयुः । अतस्तत्र दिवाऽपि गन्तुं न कल्पते किमुत रात्रौ ! एष सम्बन्धः ॥ ३१३९ ॥ 6 अनेन सम्बन्धेनायातस्यास्य व्याख्या - "संखडिं वा " इति वाशब्दाद् “न कल्पते " 10 इत्यादिपदान्यनुवर्त्तनीयानि । तद्यथा- न केवलमध्वानं रात्रौ वा विकाले वा गन्तुं न कल्पते, किन्तु सङ्खडिमपि रात्रौ वा विकाले वा सङ्खडिप्रतिज्ञया 'एतुं' गन्तुं न कल्पते । एष सूत्रसपार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराह - संखंडिजंति जहिं, आऊणि जियाण संखडी स खलु । 15 तप्पडिताऍ कप्पति, अण्णत्थ गते सिया गमणं ।। ३१४० ॥ सम्-इति सामस्त्येन खण्ड्यन्ते - त्रोट्यन्ते 'जीवानां' वनस्पतिप्रभृतीनामायूंषि प्राचुर्येण 'यत्र ' प्रकरणविशेषे सा खलु ससडिरित्युच्यते, "खरेभ्य इ: " ( सि० हे० औ० सू० ६०६) इत्यौणादिक इप्रत्ययः, पृषोदरादित्वादनुखारलोपः, ती सङ्घडिं 'तत्प्रतिज्ञया' 'सङ्खडिमहं गमि - प्यामि' इत्येवंलक्षणया गन्तुं न कल्पते । एवं ब्रुवता सूत्रेणेदं सूचितम् – 'अन्यार्थम्' अपरकानिमित्तं सङ्खडिग्रामं गतस्य सङ्घड्यामपि गमनं स्यादिति ॥ ३१४० ॥ •1 अथात्रैव प्रायश्चित्तमाह - १ ण गम्मति ता० ॥ २ तां संखंडिजंति जहिं आऊणि जियाण संखार्ड इति लेखकप्रमादप्रविष्टः पाठः भा० कां० विना सर्वास्वपि प्रतिषु वर्तते ॥ ३ एतदन्तर्गतः पाठः मो० ले० कां० एव वर्त्तते ॥ ४ ॥ एतन्मध्यगतः पाठः कां० एव वर्त्तते ॥ Jain Education International For Private & Personal Use Only 20 राओ व दिवसतो वा, संखडिगमणे हवंतऽणुग्धाया । संखडि गमणेगा, दिवसेहिं तहेव पुरिसेहिं ।। ३१४१ ॥ रात्रौ वा दिवसतो वा सङ्खड्यां- 1 सङ्खडिग्राममुद्दिश्य गमने चत्वारोऽनुद्धाताः प्रायश्चित्तम् । सा च सङ्खडी दिवसैः पुरुषैश्चैका अनेका च भवति ॥ ३१४१ ॥ इदमेव स्पष्टयतिएगो एगदिवसियं, एगो गाहियं व कुजाहि । - 25 गा व एगदिवसिं, णेगा व अणेगदिवसं तु ॥ ३१४२ ॥ एकपुरुष एकदैवसिकीं सङ्खडीं कुर्यात्, एकः 'अनेकाहिकाम्' अनेकदैवसिक्रीम्, अनेके पुरुषाः सम्भूयैकदैवसिकीम्, अनेके पुरुषा अनेकदैवसिकीं सङ्खडीं कुर्वन्ति ॥ ३१४२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364