Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ३१५१-५९] प्रथम उद्देशः।
८८५ तथा संयमा-ऽऽत्मविराधना भवति । तत्र संयमविराधना र भाव्यते-'मा सङ्खडिदिवसो व्यतिक्रामतु' इति कृत्वा » रात्री गच्छन् ईर्यादिसमितीन शोधयति । अचक्षुर्विषये च गच्छतां षट्कायविराधना । आत्मविराधना तु पुरस्ताद् वक्ष्यते ॥ ३१५५ ॥ अथ मिथ्यात्वोड्डाहद्वारे व्याचष्टे
जीहादोसनियत्ता, वयंति लूहेहि तजिया भोजे ।
थिरकरणं मिच्छत्ते, तप्पक्खियखोभणा चेव ॥ ३१५६ ॥ लोको ब्रूयात्-अहो ! अमी श्रमणाः 'जिह्वादोषनिवृत्ताः' रसगृद्धिरहिता अपि 'रूः' वल्ल-चणकादिभिराहारैस्तर्जिताः सन्तः सम्प्रति 'भोज्यार्थ' सङ्खडिहेतोर्गच्छन्ति इत्युड्डाहो भवेत् । तथा यथैतदमीषामसत्यं तथा अन्यदपि मिथ्या प्रलपितमिति मिथ्यात्वे स्थिरीकरणं भवति । ये च तत्पाक्षिकाः-साधुपक्षबहुमानिनः श्रावकास्तेषां क्षोभना-मिथ्यादृष्टिभिः सम्यक्त्वाच्चालना 10 भवति ॥ ३१५६ ॥ अथाऽऽत्मविराधनामाह
वाले तेणे तह सावते य विसमे य खाणु कंटे य ।
अकम्हाभयं आतसमुत्थं, रत्तेमादी भवे दोसा ॥ ३१५७ ॥ रात्रौ सङ्खडिगमने 'व्यालः' सर्पस्तेन दश्येत, स्तेनैरुपकरणमपहियेत, 'श्वापदैः' सिंहादिभिरुपद्येत, 'विषमे च' निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकेन वा विध्येत, अकस्माद्भयं 15 चात्मसमुत्थं भवति । रात्रावेवमादयो दोषा भवेयुः ॥ ३१५७ ॥ एवं तावत् पथि गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानामाह
वसहीए जे दोसा, परउत्थियतज्जणा य बिलधम्मो ।
आतोज-गीतसद्दे, इत्थीसद्दे य सविकारे ॥ ३१५८ ॥ वसतेः सम्बन्धिनो ये आधाकर्मादयो दोषास्तेषु लगन्ति । परतीर्थिकाश्च तत्र गतानां तर्जनां 20 कुर्वन्ति । 'बिलधर्मो नाम' एकस्यामेव वसतौ गृहस्थैः समं संवत्यैकत्रावस्थानम् , तत्रासङ्खडं स्यात् । तत्र च सङ्खड्यामातोद्य-गीतशब्दाद्यान् स्त्रीशब्दाँश्च सविकारान् श्रुत्वा चशब्दादविरतिका अलङ्कता दृष्ट्वा स्मृतिकरणादयो दोषा इति द्वारगाथासमासार्थः ॥ ३१५८ ।। साम्प्रतमेनामेव विवृणोतिआहाकम्मियमादी, मंडवमादीसु होति अणुमण्णा ।
25 रुक्खे अब्भापासे, उवरि दोसे परूवेस्सं ॥ ३१५९ ॥ सङ्खडीकर्ता दानश्राद्धो यथाभद्रपो वा साधूनां निमित्तमाधाकर्मिकान् मण्डपान् कारयेत् , आदिशब्दाद् यावन्तिकादिपरिग्रहः । तेषु मण्डपेषु आदिशब्दात् पटकुटीप्रभृतिषु च A तिष्ठतामनुमतिदोषः प्रामोति । अथैतद्दोषभयान्न तत्र तिष्ठन्ति ततोऽन्यत्र वसतिमलभमाना वृक्ष » मूलेऽभावकाशे वा वसन्ति । तत्र च वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे प्ररूपयि-30 १५ एतदन्तर्गतः पाठः मो० ले० का० एव वर्तते ॥ २ सङ्खडि बजतः साधून् दृष्ट्रा लोको का० ॥३॥ एतदन्तर्गतः पाठः भा० कां• एव वर्तते ॥ ४°तां साधूनाम् "अणुमन" त्ति अनुमति° का ॥
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364