________________
भाष्यगाथाः ३१५१-५९] प्रथम उद्देशः।
८८५ तथा संयमा-ऽऽत्मविराधना भवति । तत्र संयमविराधना र भाव्यते-'मा सङ्खडिदिवसो व्यतिक्रामतु' इति कृत्वा » रात्री गच्छन् ईर्यादिसमितीन शोधयति । अचक्षुर्विषये च गच्छतां षट्कायविराधना । आत्मविराधना तु पुरस्ताद् वक्ष्यते ॥ ३१५५ ॥ अथ मिथ्यात्वोड्डाहद्वारे व्याचष्टे
जीहादोसनियत्ता, वयंति लूहेहि तजिया भोजे ।
थिरकरणं मिच्छत्ते, तप्पक्खियखोभणा चेव ॥ ३१५६ ॥ लोको ब्रूयात्-अहो ! अमी श्रमणाः 'जिह्वादोषनिवृत्ताः' रसगृद्धिरहिता अपि 'रूः' वल्ल-चणकादिभिराहारैस्तर्जिताः सन्तः सम्प्रति 'भोज्यार्थ' सङ्खडिहेतोर्गच्छन्ति इत्युड्डाहो भवेत् । तथा यथैतदमीषामसत्यं तथा अन्यदपि मिथ्या प्रलपितमिति मिथ्यात्वे स्थिरीकरणं भवति । ये च तत्पाक्षिकाः-साधुपक्षबहुमानिनः श्रावकास्तेषां क्षोभना-मिथ्यादृष्टिभिः सम्यक्त्वाच्चालना 10 भवति ॥ ३१५६ ॥ अथाऽऽत्मविराधनामाह
वाले तेणे तह सावते य विसमे य खाणु कंटे य ।
अकम्हाभयं आतसमुत्थं, रत्तेमादी भवे दोसा ॥ ३१५७ ॥ रात्रौ सङ्खडिगमने 'व्यालः' सर्पस्तेन दश्येत, स्तेनैरुपकरणमपहियेत, 'श्वापदैः' सिंहादिभिरुपद्येत, 'विषमे च' निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकेन वा विध्येत, अकस्माद्भयं 15 चात्मसमुत्थं भवति । रात्रावेवमादयो दोषा भवेयुः ॥ ३१५७ ॥ एवं तावत् पथि गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानामाह
वसहीए जे दोसा, परउत्थियतज्जणा य बिलधम्मो ।
आतोज-गीतसद्दे, इत्थीसद्दे य सविकारे ॥ ३१५८ ॥ वसतेः सम्बन्धिनो ये आधाकर्मादयो दोषास्तेषु लगन्ति । परतीर्थिकाश्च तत्र गतानां तर्जनां 20 कुर्वन्ति । 'बिलधर्मो नाम' एकस्यामेव वसतौ गृहस्थैः समं संवत्यैकत्रावस्थानम् , तत्रासङ्खडं स्यात् । तत्र च सङ्खड्यामातोद्य-गीतशब्दाद्यान् स्त्रीशब्दाँश्च सविकारान् श्रुत्वा चशब्दादविरतिका अलङ्कता दृष्ट्वा स्मृतिकरणादयो दोषा इति द्वारगाथासमासार्थः ॥ ३१५८ ।। साम्प्रतमेनामेव विवृणोतिआहाकम्मियमादी, मंडवमादीसु होति अणुमण्णा ।
25 रुक्खे अब्भापासे, उवरि दोसे परूवेस्सं ॥ ३१५९ ॥ सङ्खडीकर्ता दानश्राद्धो यथाभद्रपो वा साधूनां निमित्तमाधाकर्मिकान् मण्डपान् कारयेत् , आदिशब्दाद् यावन्तिकादिपरिग्रहः । तेषु मण्डपेषु आदिशब्दात् पटकुटीप्रभृतिषु च A तिष्ठतामनुमतिदोषः प्रामोति । अथैतद्दोषभयान्न तत्र तिष्ठन्ति ततोऽन्यत्र वसतिमलभमाना वृक्ष » मूलेऽभावकाशे वा वसन्ति । तत्र च वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे प्ररूपयि-30 १५ एतदन्तर्गतः पाठः मो० ले० का० एव वर्तते ॥ २ सङ्खडि बजतः साधून् दृष्ट्रा लोको का० ॥३॥ एतदन्तर्गतः पाठः भा० कां• एव वर्तते ॥ ४°तां साधूनाम् "अणुमन" त्ति अनुमति° का ॥
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org