________________
८४६ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृते सूत्रम् ४७ ष्यामि ॥ ३१५९ ॥ पस्तीर्थिकतर्जनाद्वारमाह
इंदियमुंडे मा किंचि वेह मा णे डहेज सावेणं ।
पेहा-सोयादीसु य, असंखडं हेउवादो यः ॥ ३१६०॥ ये तत्र सङ्खडी श्रुत्वा शाक्य-भौत-भागवतादयः परतीर्थिकाः समायातास्ते साधून तर्जयन्त 5 इत्थं ब्रुवते-इन्द्रियमुण्डा अमी सङ्खडिप्राप्ताः श्रमणाः, 'मा किञ्चिदमून् ब्रूत' न किमप्यमीपां सम्मुखं विरूपकं भाषणीयम् , मा “णे" युष्मान् अमी तपखिन आक्रुष्टाः सन्तः शापेन दहेयुः । एवं तर्जनामसहमाना अपरिणतास्तैः सहासङ्खडं कुर्युः । तथा प्रेक्षा-प्रत्युपेक्षणा तां कुर्वतो दृष्ट्या शौचं वा स्वल्पकलुवादिना पानकेन विधीयमानं दृष्ट्वा आदिशब्दात् संयतभाषया भाषमाणान् श्रुत्वा परतीथिका उड्डञ्चकान् कुर्वन्ति, तत्र तथैवासङ्खडं भवेत् । हेतुना वा ते परतीर्थिका 10वादं मार्गयेयुः । यदि दीयते ततस्तेषामात्मनो वा पराजये यथाक्रमं प्रद्वेषगमन-प्रवचनलाघवादयो दोषाः । अथ न दीयते ततस्ते लोकसमक्षमवर्णवादं कुर्युः-बठरशिरःशि(शे)खरा एते न किमपि जानन्तीत्यादि ॥ ३१६० ॥ बिलधर्मद्वारमाह
भिंगारेण ण दिण्णा, ण य तुझं पेतिगी सभा एसा ।
अतिवहुओ ओवासो, गहितो णु तुए कलहों एवं ॥ ३१६१ ॥ 15 साधारणे सभादौ पिण्डीभूय साधवो गृहस्थाश्च यदेकत्रावतिष्ठन्ते स बिलधर्मः । तेन वसतां साधुभिः प्रभूतेऽवकाशे मालिते सति गृहस्था ब्रुवते-भो श्रमण ! एषा सभा तुभ्यं न भृङ्गारेण दत्ता, उदकेन न कल्पितेति भावः; न च तवेयं 'पैतृकी' पितृपरम्परागता, अतः किन्तु नाम अतिबहुकोऽवकाशस्त्वया गृहीतः ? एवं कलहो भवति ॥ ३१६१ ॥
तत्थ य अतित णेतो, संविट्ठो वा छिवेज इत्थीओ।
इच्छमणिच्छे दोसा, भुत्तमभुत्ते य फासादी ॥ ३१६२॥ ___ 'तत्र च' सभादौ कोऽपि साधुरतिगच्छन् निर्गच्छन् वा समुपविष्टो वा स्त्रीः स्पृशेत् तत आत्मपरोभयसमुत्था दोषाः । तत्र च यदि तामविरतिको प्रतिसेवितुमिच्छति तदा संयमविराधना । अथ नेच्छति ततः सा उड्डाहं कुर्यात् । स्त्रीणां च स्पर्शादिषु तथा आतोद्य-गीतशब्दान् स्त्रीसम्बन्धिनश्च हसित-कूजितादिशब्दान् श्रुत्वा भुक्ता-ऽभुक्तसमुत्था दोषाः ॥ ३१६२ ॥ 25 भूयोऽपि दोषदर्शनार्थमाह
आवासग सज्झाए, पडिलेहण भुंजणे य भासाए ।
वीयारे गेलण्णे, जा जहिं आरोवणा भणिया ॥३१६३ ॥ आवश्यके १ खाध्याये २ प्रत्युपेक्षणायां ३ भोजने ४ च भाषायां ५ विचारे ६ ग्लानत्वे च ७ या यत्रारोपणा भणिता सा तत्र ज्ञातव्येति द्वारगाथासमासार्थः ॥ ३१६३ ॥ 30 साम्प्रतमेनामेव प्रतिपदं विवृणोति
आवासगं तत्थ करेंति दोसा, सज्झाय एमेव य पेहणम्मि ।
उहुंच वारेंतमवारणे य, आरोवणा ताणि अकुव्वओ जा ॥ ३१६४ ॥ १ स्पर्शन-दर्शनादिषु भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org