________________
भाष्यगाथाः ३१६० - ६७ ]
प्रथम उद्देशः ।
'तत्र' सभादौ गृहस्थैः सह वसन्तो यद्यावश्यकं स्वाध्यायं वा कुर्वन्ति तदा ते कर्णाघाटकेनागमयन्ति उड्डुञ्चकान् वा कुर्वन्ति, एवमादयो दोषाः । प्रत्युपेक्षणायामपि 'एवमेव' उड्डुञ्चकान् कुर्वन्ति । यदि वार्यन्ते तदा साधुभिः सहासङ्घडं कुर्युः । अथ न वार्यन्ते ततो भगवत्प्रवचनस्य भक्तिः कृता न स्यात् । अथैतद्दोषभयादावश्यकादीनि न कुर्वन्ति ततस्तान्यकुर्वतो या काचिदारोपणा सा द्रष्टव्या । तद्यथा— कायोत्सर्गं न करोति, वन्दनकं न ददाति, स्तुतिप्रदानं नक करोति, सूत्रपौरुषीं न करोति, सर्वेष्वपि मासलघु । अर्थपौरुषीं न करोति मासगुरु । जघन्यमुपधिं न प्रत्युपेक्षते रात्रिन्दिवपञ्चकम् । मध्यमं न प्रत्युपेक्षते मासलघु । उत्कृष्टं न प्रत्युपेक्षते चतुर्लघु ॥ ३१६४ ॥ व्याख्यातमावश्यक- स्वाध्याय- प्रत्युपेक्षणालक्षणं द्वारत्रयम् । अथ भोजनभाषाद्वारे विवृणोति -
८८०
जं मंडलिं भंजइ तत्थ मासो, गौरत्थिभासामु य एवमेव ।
चत्तारि मासा खलु मंडलीए, उड्डाहों भासासमिए वि एवं ।। ३१६५ ।। भोजनं कुर्वन् सागारिकमिति मत्वा यद् मण्डली भनक्ति तत्र मासलघु । अंगारस्थभाषासु च भाष्यमाणासु ‘एवमेव' मासलघु । अथैतत्प्रायश्चित्तभयाद् मण्डल्यां समुद्दिशन्ति तदा चत्वारो मासा लघवः, 'उड्डाहश्च' प्रवचनोपघातो मण्डल्यां समुद्देशने भवति । एवं भाषासमितेऽपि मन्तव्यम्, संयतभाषया भाषमाणस्य चत्वारो लघुमासा भवन्तीति भावः ॥ ३१६५ ।। 15 - अथ विचारद्वारं विवृणोति ->
थोवे घणे गंधजुते अभावे, दवस्स वीयारगताण दोसा ।
आवायसंलोगगया य दोसा करेंतऽकुत्र्वं परितावणादी ।। ३१६६
विचारभूमौ गतानां 'स्तोके' खल्पे 'घने' कलुषे 'गन्धयुते' दुर्गन्धिनि द्रवेऽभावे वा सर्वथैव द्रवस्य 'दोषाः' अवर्णवाद - भक्तपानप्रतिषेधादयो भवन्ति । तथा पुरुषादीनामापाते संलोके 20 वा संज्ञां कायिकीं वा कुर्वन्ति तदा तद्गता दोषा यथा पीठिकायां विचारकल्पिकद्वारे ( गा० ४३०–३७) उक्तास्तथा द्रष्टव्याः । अथैतद्दोषभयात् कायिकीं वा संज्ञां वा न करोति किन्तु धारयति तदा परितापना-महादुःख- मूर्च्छादयो दोषाः || ३१६६ ॥
- अँथ ग्लानद्वारं व्याख्याति —
10
गिलाणतो तत्थऽतिभुंजणेण, उच्चारमादीण व सणिरोधा । अगुत्तसिजा व सण्णिवासा, उड्डाह कुव्वंतिमकुव्वतो य ॥ ३१६७ ॥ 'तत्र' सङ्खड्यामुत्कृष्टद्रव्यलोभादतिमात्रभोजनेन यद्वा सागारिकाकीर्णतया तत्रोच्चारादीनां सन्निरोधाद् ग्लानो भवेत् । अथवा अगुप्ताः - असंवृता याः शय्याः - वसतयस्तासु सन्निवासाद्
१न्ति, ततस्तैः समं कलहे भोजनभेदादयो दोषाः कां० ॥ . २ तथा इत्येतावदेवात्रतरणं कां विना ॥ ३ गिद्दत्थभासा भा० । एतदनुसारेणैव भा० टीका। दृश्यतां टिप्पणी ४ ॥ ४ गृहस्थभाषा भा० ॥ ५ एतदन्तर्गत मवतरणं कां० एव वर्त्तते ॥ ६ ता० त० डे० विनाऽन्यत्र -- अथ पुरु° भा० । तथा स्थण्डिले सागारिकसमाकुलतया पुरु° मो० ले० कां० ॥ ७ एतदन्तर्गत मवतरणं कां० एव वर्त्तते ॥
For Private & Personal Use Only
Jain Education International
25
www.jainelibrary.org