________________
10
८७६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ राजद्विष्टद्वारम्-तच्च निर्विषयादिभिर्वक्ष्यमाणभेदैश्चतुर्विधम् ॥ ३११९ ॥ तत्र स राजा कथं प्रद्वेषमापन्नः ? इत्याशङ्कावकाशमवलोक्येदमाह
ओरोहधरिसणाए, अब्भरहितसेहदिक्खणाए वा।
अहिमर अणिट्ठदरिसण, वुग्गाहणया अणायारे ॥३१२० ॥ । अवरोधः-अन्तःपुरं तस्य लिङ्गस्थेन केनाप्याधर्षणा कृता, राज्ञो वाऽभ्यर्हितः-गौरविको
राजा-ऽमात्यादिपुत्रः शैक्षो दीक्षितो भवेत् , साधुवेषेण वा केचिदभिमराः प्रविष्टाः, अनिष्टं वा साधुदर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा व्युद्राहितो मन्यते, संयतो वा कयाचिदविरतिकया सममनाचारं प्रतिसेवमानो दृष्टः । एवमादिभिः कारणैः प्रद्विष्ट इत्थं चतुर्विधं दण्डं प्रयुञ्जीत ॥ ३१२० ॥
निधिसउ ति य पढमो, बितिओ मा देह भत्त-पाणं से ।
ततितो उवकरणहरो, जीय चरित्तस्स वा भेतो ॥३१२१ ॥ प्रथमो राजदण्डो निर्विषयाऽऽज्ञापनलक्षणः । द्वितीयो मा भक्तपानममीषां प्रयच्छतेत्येवंलक्षणः । तृतीयः पुनरुंपकरणहरः । चतुर्थो जीवितस्य चारित्रस्य वा भेदः कर्त्तव्यः ॥ ३१२१॥ • एवंविधे चतुर्विधे राजद्विष्टे आज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह
गुरुगा आणालोवे, बलियतरं कुप्पें पढमए दोसो।
गिण्हत-देंतदोसा, वितिय-तिए चरिमे दुविह भेतो ॥ ३१२२ ॥ येन राज्ञा निर्विषया आज्ञप्तास्तदाज्ञालोपं विधाय तिष्ठतां चत्वारो गुरुकाः । अन्यच्चाज्ञातिक्रमे राजा 'बलिकतरं' गाढतरं कुप्यति, एष प्रथमभेदे दोषोऽभिहितः । द्वितीयतृतीयभेदयोर्येन राज्ञा ग्राम-नगरादिषु भक्त-पानमुपकरणं वा वारितं तत्र ये साधवो गृह्णन्ति ये च गृह20 स्थास्तेषां प्रयच्छन्ति तेषामुभयेषामपि दोषाः-ग्रहणा-ऽऽकर्षणादयो भवन्ति । चरमः-चतुर्थो भेदः स तंत्र द्विविधो भेदो» भवति, जीवितभेदश्चारित्रभेदश्चेत्यर्थः ।। ३१२२ ॥ अथ निर्विषयाज्ञप्तानां गमनविधिमाह
सच्छंदेण य गमणं, भिक्खे भत्तट्ठणे य वसहीए ।
दारे व ठितो रंभति, एगट्ठ ठितो व आणावे ॥ ३१२३ ॥ 25 यत्र राज्ञो भणिताः-स्वच्छन्दं गच्छन्तु भवन्तः, नाहं गच्छतां कमपि निरोधं कुर्वे; तत्र
भैक्षे भक्तार्थने वसतिविषयां च सामाचारी न परिहापयन्ति । अथ 'द्वारे' प्रामादिप्रवेशमुखे स्थितो राजपुरुषवर्गः साधून भिक्षागतान् निरुणद्धि 'एकत्र वा' सभा-देवकुलादौ स्थितः साधू भोक्तुमात्मसमीपे आनाययति ततो वक्ष्यमाणां यतनां कुर्वन्तीति नियुक्तिगाथासमासार्थः ॥ ३१२३ ॥ साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह
सच्छंदेण उ गमणं, सयं व सत्थेण वा वि पुव्वुत्तं । १ एतन्मध्यगतः पाठः भा० कां० एव वर्तते ॥ २°ज्ञा स्वच्छन्देन गमनमनुज्ञातम्, किमुक्तं भवति ?-यत्र निर्विषयाक्षपने नृपतिना भणिताः कां० ॥ ३ भैक्षविपयां भक्तार्थनं-भोजनं तद्विषयां वस का० ॥ ४°न् भिक्षामात्म भा० ॥ ५ सङ्ग्रहगाथा भा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org