________________
भाष्यगाथाः ३१०९-१९] प्रथम उद्देशः । यथा खादन्ति । ततस्ते सार्थिका रज्जुवलनं कुर्वन्ति । ततो गीतार्थाः कृतसहेताः पृच्छन्तिकथयत, किमेताभी रज्जुभिः प्रयोजनम् । । सार्थिका भणन्ति-वयमेकनावारूढाः, अतो योऽस्माकं कन्दादीनि न भक्षयति तं वयमेताभिर्विहायसि लम्बयामः, 'इतरथा' तस्य बुभुक्षार्तस्य पुरतः खादितुं 'दुःखं' दुष्करम् , न वयं भक्षयितुं शक्नुम इति भावः ॥ ३११३ ॥
इहरा वि मरति एसो, अम्हे खायामों सो वि तु भएण।
कंदादि कजगहणे, इमा उ जतणा तहिं होति ॥ ३११४॥ कन्दादीन्यभक्षयन्नितरथाऽप्यस्यामटव्यामवश्यमे म्रियते अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयामः इत्युक्ते 'सोऽपि' अपरिणतो भयेन कन्दादिभक्षणं करोति । एवमादिषु कार्येषु कन्दादिग्रहणे प्राप्ते इयं यतना भवति ॥ ३११४ ॥ तामेवाहफासुग जोणिपरित्ते, एगडिगबद्ध भिन्नभिण्णे अ।
10 बद्धट्टिए वि एवं, एमेव य होइ बहुबीए ॥ ३११५ ॥ एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए ।
साहारणसभावा, आईए बहुगुणं जं च ॥३११६ ॥ द्वे अपि ( गा० २९१८-१९) व्याख्यातार्थे ॥ ३११५॥३११६ ॥पानकयतनामाहतुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-मद्दणादीसु ।
15 पासंदणे पवाते, आतवतत्ते वहे अवहे ॥ ३११७ ॥ एषाऽपि (गा० २९२२) गतार्था ॥ ३११७ ॥ मता अशिवविषया यतना । अभावमौदर्यविषयां यतनामाह
ओमे एसणसोहिं, पजहति परितावितो दिगिच्छाए।
अलभते वि य मरणे, असमाही तित्थवोच्छेदो ॥ ३११८॥ 20 अवमौदरिकं विज्ञायानागतमेव द्वादशभिर्वः निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततश्चतुर्गुरु आज्ञादयश्च दोषाः । तत्र च तिष्ठन् 'दिगिन्छया' क्षुधा परितापितः सन्नेषणाशुद्धि प्रेजहाति, अथवा भक्त-पानमलभमानो मरणमामोति । १ अँसमाधिना च म्रियमाणो देवदुर्गतिं दुर्लभबोधिकत्वं च प्रामोति । » एवं चान्याऽन्यसाधुषु म्रियमाणेषु तीर्थस्य व्यवच्छेदो भवति ॥ ३११८॥ यत एवमतः
ओमोदरियागमणे, मग्गे असती य पंथें जयणाए ।
परिपुच्छिऊण गमणं, चउविहं रायदुटुं च ॥ ३११९॥ अवमौदरिकायां गमने प्राप्ते पूर्व मार्गेण गन्तव्यम् । मार्गस्याभावे पथाऽपि 'किं छिन्नोऽच्छिन्नो वाऽयं पन्थाः ?' इति परिपृच्छ्य 'यतनया' अशिवद्वारोक्तया गमनं विधेयम् । अथ १ मेव क्रिय भा० का विना ॥ २ °पि गाथे रात्रिभक्तसूत्रप्रस्तावे व्या का० ॥ ३ अथ पान कां• ॥ ४°पि रात्रिभक्तसूत्रप्रस्ताव एव गता कां० ॥ ५'प्रजहाति' परित्यजति, अनेषणीयमपि गृहातीति भावः । अथवा कां ॥ ६० एतदन्तर्गतः पाठः भा० का. एव वत्तते ।।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org