Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
भाष्यगाथाः ३१२०-२७] प्रथम उद्देशः ।
तत्थुग्गमादिसुद्धं, असंथरे वा पणगहाणी ॥ ३१२४ ॥ यत्र राज्ञा स्वच्छन्देन गमनमनुज्ञातं तत्र स्वयं वा सार्थेन वा सहिता गच्छन्तः 'पूर्वोक्तम्' इहैवाशिवद्वारे ( गा० ३१०५-१०) ओपनियुक्तौ वा भर्णितं भैक्ष-षट्काययतनादिकं. कर्तव्यम् । नवरं तत्र खच्छन्दगमने उद्गमादिशुद्धं भक्तपानं ग्राह्यम् । असंस्तरणे पञ्चकपरिहाण्या गृह्णन्ति । अथ राजा 'मा अत्रैव जनपदे कचित् प्रदेशे निलीय स्थास्यन्ति' इति बुद्ध्या पुरुषान् सहायान् प्रयच्छति, ततस्ते पुरुषा भणन्ति-यूयं ग्रामं प्रविश्य तत्र भिक्षामटित्वा भुक्त्वा च प्रत्यागच्छत, वयमिहैव ग्रामद्वारे स्थिताः प्रतीक्षामहे; ततस्ते तत्र स्थिता यो यथा साधुः समागच्छति तं तथा निरुन्धते यावता सर्वेऽपि मिलिताः । अथवा ते राजपुरुषाः सभायां देवकुले वा स्थिता ब्रुवते-यूयं भिक्षामटित्वा गृहीत्वा चेह समागच्छत, अस्माकं समीपे समुद्दिशतेति ॥ ३१२४ ॥ ततश्च
तिण्हेगयरे गमणे, एसणमादीसु होति जतियव्वं ।
भत्तट्ठण थंडिल्ले, असती वसहीऍ जं जत्थ ॥३१२५॥ त्रैयाणां प्रकाराणामेकतरस्मिन् गमने एषणायाम् आदिशब्दादुद्गमोत्पादनयोश्च यतितव्यम् । भक्तार्थनं तु द्वयोराद्यगमनयोर्मण्डल्यादिविधिनैव कुर्वन्ति, तृतीये तु गमने राजपुरुषसमीपे भुञ्जानानां न मण्डल्यादिनियमः । स्थण्डिलसामाचारी तु त्रिष्वपि न हापयन्ति, राजपुरुषसमी-15 पस्थिता वा कुरुकुचां कुर्वन्ति । यदि ते ब्रवीरन्- 'अस्मत्समीपे वस्तव्यम्' ततो वसतावसत्यां यद् यत्राल्पदोषतरं कार्य तत् तत्र कर्त्तव्यम् ॥ ३१२५ ॥ अथ प्रकारत्रयमेव व्यक्तीकुर्वन्नाह
सच्छंदओ य एकं, वितियं अण्णत्थ भोत्तिहं एह ।।
ततिए भिक्खं घेत्तुं, इह भुंजह तीसु वी जतणा ॥ ३१२६ ॥ एकं स्वच्छन्दतो गमनम् , द्वितीयं पुनरन्यत्र भुक्तवेह समागच्छत, तृतीयं भिक्षां गृहीत्वा 20 इह समागत्य भोजनं कुरुत, एषु त्रिष्वपि भैक्षादियतना कर्त्तव्या ॥ ३१२६ ॥ 1 अत्रैव विशेषं दर्शयति-~
सबिइजए व मुंचति, आणावेत्तुं व चोल्लए देति ।
अम्हुग्गमाइसुद्धं, अणुसहि अणिच्छे जं अंतं ॥ ३१२७ ॥ वाशब्दाः प्रकारान्तरोपन्यासे । कश्चिदतिप्रान्तः सद्वितीयान् साधून मुञ्चति । किमुक्तं 25 भवति ?–साधूनां भिक्षामटतां राजपुरुषानं पृष्ठतः स्थितान् हिण्डापयति, ते च यद्युत्सुकायमाना अनेषणीयं ग्राहयन्ति; यदि वा स राजपुरुष एकत्र स्थाने साधून निरुध्य 'चोल्लक' भोजनमानाय्य ददाति, यथा-सर्वेऽप्येतदाहारयत; ततोऽसौ वक्तव्यः-अस्माकमुद्गमादि
१°तं भैक्षविषयमध्वकल्पग्रहणादिकं षट्काययतनादिकं वा सर्वमपि विधिं कुर्वन्ति । नवरं कां० ॥ २ °म् । अथ शुद्धं न लभ्यते ततः 'वा' इति अथवा असं का० ॥
३ अनन्तरोक्तादीनां स्वच्छन्दगमनादीनां त्रयाणां मो० ले० कां० ॥ ४ 'यतितव्यं' पञ्चकपरिहाण्या यतना कर्त्तव्या भवति । भक्ता' का ॥ ५ एतदन्तर्गतमवतरणं का० एव वर्तते ॥ ६ °न द्वितीयान् पृष्ठ° भा० का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364