Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
पुवं व उवक्खडियं, खीरादी वा अणिच्छे जं दिति ।
कमढग भुत्ते सण्णा, कुरुकुय दुविहेण वि दवेण ॥। ३१२८ ।। अथवा चोल्लके आनीते तन्मध्याद् यत् पूर्वमात्मार्थं तैः 'उपस्कृतं ' राद्धं क्षीर- दध्यादि वा तद् भुञ्जते । यदि पूर्वराद्धं नेच्छति प्रदातुम्, ब्रवीति च - यदहं भोजयामि भणामि वा तत् समुद्दिशत; ततः शुद्धमशुद्धं वा यत् ते प्रयच्छन्ति तद् भुञ्जते । तत्र चेयं यतना - कमढकेषु परस्परं सान्तरमुपविष्टाः सन्तो भुञ्जते, भुक्तोत्तरकालं संज्ञान्युत्सर्जनानन्तरं च प्राशुकमृत्तिकया 10 द्रवेण च 'द्विविधेनापि ' सचित्ता - ऽचित्तभेदभिन्नेन कुरुकुचां कुर्वन्ति । तत्र पूर्वमचित्तेन, पश्चात् सचित्तेनापि पूर्वं मिश्रेण, पश्चाद् व्यवहारसैचित्तेनेति [वा ] ॥ ३१२८ ॥ गतं निर्विषयाज्ञपनद्वारम् । अथ भक्त- पाननिवारणाद्वारं व्याचष्टे
5
292
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६
शुद्धं ग्रहीतुं कल्पते । एवमुक्तो यद्युत्सङ्कलयति ततो भिक्षां हिण्डन्ते । अथ नोत्सङ्कलयति ततोऽनुशिष्टिः कर्तव्या । तथापि मोक्तमनिच्छति यत् चोलकं 'अन्तं' पिण्याक- दोषान्नादि तद् गृह्णन्ति ॥ ३१२७ ॥
fare वि होइ जयणा, भत्ते पाणे अलब्भमाणम्मि । दोसी तक- पिंडी, एसणमादीसु जतितव्यं ।। ३१२९ ॥
15
द्वितीयेऽपि राजद्विष्टे भक्त - पानेऽलभ्यमाने इयं यतना भवति - यावदद्यापि जनो न सञ्चरति तावत् प्रत्यूषवेलायां दोषान्नं तक्रं च गृह्णन्ति, पिण्याक पिण्डिकां वायसपिण्डिकां वा गृहन्ति, ततः पञ्च परिहाणिक्रमेण - एषणादिषु यतितव्यम् || ३१२९ ॥
केषु पुनस्तद् गृह्यते ? इत्याह
पुराणादि पण्णवे, णिसिं पि गीतत्यें होति गहणं तु । अग्गीतें दिवा गहणं, सुण्णघरे वा इमेहिं वा ॥ ३१३० ॥
पुराणं वा श्रावक वा साधुसामाचारीकुशलं प्रज्ञाप्य यदि सर्वेऽपि गीतार्थास्ततः 'निश्यपि ' रात्रावपि ग्रहणं कुर्वन्ति । अगीतार्थमिश्रेषु तु पुराणादिः प्रज्ञापितः सन् शून्यगृहे वाशब्दाद् देवकुलादौ बलिनिवेदनलक्ष्येण पौद्गलिकादिकं स्थापयति तस्य दिवा ग्रहणं कर्त्तव्यम् । एतेषु वा स्थानेषु स्थापितं गृदन्ति ॥ ३१३० ॥ तान्येवाह
20
25
उंबर को डिबे व, देवउले वा णिवेदणं रण्णो ।
कतकरणे करणं वा असती नंदी दुविहदव्वे || ३१३१ ॥
देवकुलादिषु ये उदुम्बरास्तेष्वर्चनिका लक्ष्येणोपढौकितं कूरादिकं गृह्णन्ति । कोट्टिम्बा नामयत्र गोभक्तं दीयते तत्र गोभक्तलक्ष्येण स्थापितं गृह्णन्ति । अरण्ये वा यद् देवकुलं तत्र बलिनिवेदनं गृह्णन्ति । - [जानं च सदैव स्वयं परेण वा भणन्तो भाणयन्तश्च तिष्ठति (न्ति), 30 यदि राजा बहुभिरप्युपायैरुपशम्यमानोऽपि नोपशाम्यति ततो यः संयतः 'कृतकरण:' इपुशास्त्रे
३
१ सचित्तेनापीति भा० ॥ २ 'णालक्षणे द्वितीये राजद्विषे विधि व्याचष्टे कां० ॥ एतदन्तर्गतः पाठः ता० भा० त० डे० नास्ति ॥ एतदन्तर्गतः पाठः ता० भा० त० डे० नास्ति ॥
४
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364