________________
पुवं व उवक्खडियं, खीरादी वा अणिच्छे जं दिति ।
कमढग भुत्ते सण्णा, कुरुकुय दुविहेण वि दवेण ॥। ३१२८ ।। अथवा चोल्लके आनीते तन्मध्याद् यत् पूर्वमात्मार्थं तैः 'उपस्कृतं ' राद्धं क्षीर- दध्यादि वा तद् भुञ्जते । यदि पूर्वराद्धं नेच्छति प्रदातुम्, ब्रवीति च - यदहं भोजयामि भणामि वा तत् समुद्दिशत; ततः शुद्धमशुद्धं वा यत् ते प्रयच्छन्ति तद् भुञ्जते । तत्र चेयं यतना - कमढकेषु परस्परं सान्तरमुपविष्टाः सन्तो भुञ्जते, भुक्तोत्तरकालं संज्ञान्युत्सर्जनानन्तरं च प्राशुकमृत्तिकया 10 द्रवेण च 'द्विविधेनापि ' सचित्ता - ऽचित्तभेदभिन्नेन कुरुकुचां कुर्वन्ति । तत्र पूर्वमचित्तेन, पश्चात् सचित्तेनापि पूर्वं मिश्रेण, पश्चाद् व्यवहारसैचित्तेनेति [वा ] ॥ ३१२८ ॥ गतं निर्विषयाज्ञपनद्वारम् । अथ भक्त- पाननिवारणाद्वारं व्याचष्टे
5
292
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६
शुद्धं ग्रहीतुं कल्पते । एवमुक्तो यद्युत्सङ्कलयति ततो भिक्षां हिण्डन्ते । अथ नोत्सङ्कलयति ततोऽनुशिष्टिः कर्तव्या । तथापि मोक्तमनिच्छति यत् चोलकं 'अन्तं' पिण्याक- दोषान्नादि तद् गृह्णन्ति ॥ ३१२७ ॥
fare वि होइ जयणा, भत्ते पाणे अलब्भमाणम्मि । दोसी तक- पिंडी, एसणमादीसु जतितव्यं ।। ३१२९ ॥
15
द्वितीयेऽपि राजद्विष्टे भक्त - पानेऽलभ्यमाने इयं यतना भवति - यावदद्यापि जनो न सञ्चरति तावत् प्रत्यूषवेलायां दोषान्नं तक्रं च गृह्णन्ति, पिण्याक पिण्डिकां वायसपिण्डिकां वा गृहन्ति, ततः पञ्च परिहाणिक्रमेण - एषणादिषु यतितव्यम् || ३१२९ ॥
केषु पुनस्तद् गृह्यते ? इत्याह
पुराणादि पण्णवे, णिसिं पि गीतत्यें होति गहणं तु । अग्गीतें दिवा गहणं, सुण्णघरे वा इमेहिं वा ॥ ३१३० ॥
पुराणं वा श्रावक वा साधुसामाचारीकुशलं प्रज्ञाप्य यदि सर्वेऽपि गीतार्थास्ततः 'निश्यपि ' रात्रावपि ग्रहणं कुर्वन्ति । अगीतार्थमिश्रेषु तु पुराणादिः प्रज्ञापितः सन् शून्यगृहे वाशब्दाद् देवकुलादौ बलिनिवेदनलक्ष्येण पौद्गलिकादिकं स्थापयति तस्य दिवा ग्रहणं कर्त्तव्यम् । एतेषु वा स्थानेषु स्थापितं गृदन्ति ॥ ३१३० ॥ तान्येवाह
20
25
उंबर को डिबे व, देवउले वा णिवेदणं रण्णो ।
कतकरणे करणं वा असती नंदी दुविहदव्वे || ३१३१ ॥
देवकुलादिषु ये उदुम्बरास्तेष्वर्चनिका लक्ष्येणोपढौकितं कूरादिकं गृह्णन्ति । कोट्टिम्बा नामयत्र गोभक्तं दीयते तत्र गोभक्तलक्ष्येण स्थापितं गृह्णन्ति । अरण्ये वा यद् देवकुलं तत्र बलिनिवेदनं गृह्णन्ति । - [जानं च सदैव स्वयं परेण वा भणन्तो भाणयन्तश्च तिष्ठति (न्ति), 30 यदि राजा बहुभिरप्युपायैरुपशम्यमानोऽपि नोपशाम्यति ततो यः संयतः 'कृतकरण:' इपुशास्त्रे
३
१ सचित्तेनापीति भा० ॥ २ 'णालक्षणे द्वितीये राजद्विषे विधि व्याचष्टे कां० ॥ एतदन्तर्गतः पाठः ता० भा० त० डे० नास्ति ॥ एतदन्तर्गतः पाठः ता० भा० त० डे० नास्ति ॥
४
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org