________________
भाष्यगाथाः ३१.२८-३५ ].
प्रथम उद्देशः ।
८७९
1
कृताभ्यासः सहस्रयोधी वा स करणं करोति, तं राजानं बद्धा शास्तीत्यर्थः । विद्याबलेन वा वैक्रियलब्धिसम्पन्नो वा विष्णुकुमारादिरिव तस्य शिक्षां करोति । “असइ " त्ति यदा कृतकर - णादयो न प्राप्यन्ते तदाऽध्वानं गच्छद्भिः 'नन्दि:' प्रमोदो येन द्रव्येण गृहीतेन स्यात् तद् द्विविधमपि ग्रहीतव्यम् । तद्यथा - प्राशुकमप्राशुकं वा, परीत्तमनन्तं वा, परिवासितमपरिवासितं वा, एषणीयमनेषणीयं वेति ॥ ३१३१ ॥
गतं भक्त - पानप्रतिषेधद्वारम् । अथोपकरणहरद्वारं व्याख्यानयति
ase व होति जतणा, वत्थे पादे अलब्भमाणम्मि । उच्छुद्ध विप्पइण्णे, एसणमादीसु जतितव्यं ।। ३१३२ ॥ 'तृतीयं राजद्विष्टं नाम' यत्र राज्ञा प्रतिषिद्धम् - 'माऽमीषां वस्त्रं पात्रं वा कोऽपि दद्याद् अपहर्त्तव्यं वा; तत्र वस्त्रे वा पात्रे वा अलभ्यमाने यतना कर्त्तव्या । कथम् ? इत्याह - देवकु - 10 लादिषु कार्पटिकैर्यद् वस्त्रादिकम् 'उच्छुद्धं' परित्यक्तं यच्च 'विप्रकीर्णम्' उत्कुरुटिकादिस्थापितं तद् गृह्णन्ति । एषणादिदोषेषु वा यतितव्यम्, वस्त्रग्रहणे पञ्चकपरिहाण्या यतना कर्त्त -
व्येति ॥ ३१३२ ॥
5
हियसेस गाण असती, तण अगणी सिक्कगा व वागा वा । पेहुण-चम्मग्गहणं, भत्तं तु पलास पाणिसु वा ।। ३१३३ ॥
राज्ञा साधूनामुपकरणानि हृतानि, ततः तच्छेषाणां तदुद्धरितानामभावः संवृत्तः किञ्चिदप्यव शिष्यमाणं नास्तीति भावः । ततः शीताभिभूताः सन्तस्तृणानि गृह्णन्ति अग्निं वा सेवते । पात्रकबन्धाभावे - सिक्केकानि, प्रावरणाभावे तु शणादिवल्कानि गृह्णन्ति । "पेहुणं" ति मयूराङ्गमयी पिच्छिका रजोहरणस्थाने कर्त्तव्या । चर्मणो वा प्रस्तरण- प्रावरणार्थं ग्रहणं कार्यम् । भक्तं तु पलाशपत्रादिषु, तेषामभावे पाणिष्वपि गृह्णीयाद्वा भुञ्जीत वा ॥ ३१३३ ॥ असई य लिंगकरणं, पण्णवणड्डा सयं व गहणट्ठा । आगाढें कारणम्मि, जहेव हंसादिणं गहणं ।। ३१३४ ॥
20
एतदन्तर्गतः पाठः कां० एव वर्त्तते ॥
१ वाऽमीषां वस्त्र पात्रादिकमितिः तत्र कां० ॥ २ ३ मसत्ता संवृत्ता, कि° कां० ॥ ४° । तथा सिक्ककानि वा चल्कानि वा गृह्णीयुः । तत्र पात्रक कां० ॥ ५एतदन्तर्गतः पाठः ता० भा० कां० एव वर्त्तते ॥
For Private & Personal Use Only
यदि राजा स्वलिङ्गेनोपशाम्यमानोऽपि नोपशाम्यति, उपकरणं वा खलिङ्गेन मृभ्यमाणं न लभ्यते, ततः परलिङ्गं कुर्वन्ति । किमर्थम् ? इत्याह- प्रज्ञापनार्थं स्वयं वा ग्रहणार्थम् । किमुक्तं भवति ? – बौद्धादिना राज्ञोऽनुमतेन परलिङ्गेन स्थिताः स्वसमय-परसमयवेदिनो वृषभा 25 युक्तियुक्तैर्वचोभिस्तं राजानं प्रज्ञापयन्ति, तेन वा परलिङ्गेन स्थिता उपकरणं स्वयमेवोत्पादयन्ति । ईशे आगाढे कारणे यथैव हंसतैलादीनां ग्रहणं तथा वस्त्र -पात्रादेरप्यवखापन- तालोद्घाटनादिप्रयोगैः कर्त्तव्यमिति ॥ ३१३४ ॥ गतमुपकरणहरंद्वारम् । अथ जीवित चारित्रभेदद्वारं भावयतिदुविहम्म भेरवमि, विज णिमित् य चुण्ण देवी य ।
सेट्ठिम्मि अचम्मिय, एसणमादीसु जतितव्यं ॥ ३१३५ ।।
Jain Education International
15
30
www.jainelibrary.org