________________
८८०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ 'द्विविधे' जीवित-चारित्रव्यपरोपणात्मके भैरवे समुत्पन्ने तं राजानं विद्यया निमित्तेन वा चूर्णैर्वा वशीकुर्यात् , या वा देवी तस्य राज्ञ इष्टा सा विद्याभिरावय॑ते । एवमप्यनुपशान्तौ श्रेष्ठिनममात्यं वा उपलक्षणत्वात् पाषण्डिगणं वा प्रज्ञापयन्ति, ततस्तद्वारेणोपशमयन्ति । अथवा यावद् नृपतिमुपशमयन्ति तावत् श्रेष्ठिनोऽमात्यस्य वा अवग्रहे तिष्ठन्ति । एषणादिषु च प्राग्व। देव यतितव्यम् ॥ ३१३५॥
आगाढ़े अण्णलिंगं, कालक्खेवो व होति गमणं वा ।
कयकरणे करणं वा, पच्छादण थावरादीसु ॥३१३६ ॥ आगाढे राजद्विष्टेऽन्यलिङ्गं विधायाज्ञायमानस्तत्रैव कालक्षेपः कर्त्तव्यः विषयान्तरगमनं वा कर्त्तव्यम् । यो वा कृतकरणः स करणं करोति, विष्णुकुमारादिरिव नृपतेः शिक्षा 10 करोतीत्यर्थः । अथ तदपि नास्ति ततः स्थावराः-वृक्षास्तेषां गहनेषु १ ऑदिशब्दात् । पद्मसरःप्रभृतिषु वा आत्मानं प्रच्छाद्य दिवा निलीना आसते रात्रौ च व्रजन्ति ॥ ३१३६ ॥ गतं राजद्विष्टद्वारम् । अथ भयादिद्वाराणि युगपदाह
बोहिय-मिच्छादिभए, एमेव य गम्ममाण जतणाए ।
दोण्हऽट्ठा व गिलाणे, णाणादट्ठा व गम्मंते ॥ ३१३७ ॥ 15 बोधिकाः-मालवस्तेनाः, म्लेच्छाः-पारसीकादयः, तदादीनां भये समुपस्थिते । शीघ्र
देशान्तरं » गन्तव्यम् । तत्र च गम्यमाने 'एवमेव' अशिवादिद्वारवद् भैक्षादिकं यतनया कर्तव्यम् । आगाढं तु किञ्चिदौत्पत्तिकं कार्यम् , यथा संज्ञातकैः सन्दिष्टम्-इदं कुलं प्रत्रज्यामभ्युपगच्छति यदि यूयमागच्छथ, अथ नागमिष्यथ ततो विपरिणंस्यति अन्यस्मिन् वा
शासने प्रव्रजिष्यति; ईदृशे आगाढे गन्तव्यम् । ग्लानत्वे वा द्वयोरर्थाय गम्यते, वैद्यस्यौषधानां 20 च हेतोरित्यर्थः । उत्तमार्थे तु निर्यापणार्थं प्रतिचरको गच्छेत् । उत्तमार्थ प्रतिपित्सुर्वा विशोधिकरणार्थ गीतार्थसमीपं गच्छेत् । ज्ञान-दर्शन-चारित्रार्थ वा गन्तव्यम् । एतैः कारणैर्गम्यमाने पूर्व मार्गेण पश्चादच्छिन्नेन च्छिन्नेन वा पथाऽपि गन्तव्यम् ॥ ३१३७ ॥ अत्र यतनामाह
एगापन्नं च सता, वीसं चऽद्धाणणिग्गमा णेया।
एत्तो एकेक्कम्मि य, सतग्गसो होइ जतणाओ॥ ३१३८॥ 25 सार्थपञ्चकेन कालोत्थायिप्रभृतिभिश्चतुर्भिः पदैरष्टभिः सार्थवाहैरष्टभिश्चादियात्रिकैरेकपञ्चा
शच्छतानि विंशत्यधिकानि अवनिर्गमप्रकारा भवन्ति । एते च प्राक् सप्रपञ्चं भाविताः (गा० ३०८२-८५)। एतेषु भङ्गकेप्वेकैकस्मिन् भङ्गकेऽशिवादिकारणेऽध्वनि गच्छतां शताग्रशः प्रागुक्तनीत्या यतना भवन्ति ॥ ३१३८ ॥
॥ अध्वगमनप्रकृतं समाप्तम् ॥
१ "देवी य त्ति जा वा तस्स महादेवी इट्ठा सा विजादीहिं आउहिज्जति, पच्छा सा तं भाउटेति रायं।"
॥ २-३१» एतदन्तर्गतः पाठः मो० ले. का. एव वर्तते ॥ ४°यः, तेषां भये भा० ॥ ५॥ एतदन्तर्गतः पाठः मो० ले. का. एव वर्तते ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org