Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 313
________________ ८७४ 15 सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ सम्मद्दिट्ठी देवा, वेयावच्चं करेंति साहूणं ।। गोकुलविउव्वणाए, आसास परंपरा सुद्धा ॥ ३१०९ ॥ ये सम्यग्दृष्टयो देवास्ते साधूनां 'वैयावृत्त्यं' भक्तपानोपष्टम्भादिना द्रव्यापदायुद्धरणात्मकं कुर्वन्तीति स्थितिः । ततः सम्यग्दृष्टिदेवता काचिद् गोकुलं विकुर्वति । साधूनां तदर्शनेना5श्वासः । ततस्तया देवतया साधवो गोकुलपरम्परया ताक्द् नीता यावज्जनपदं प्राप्ताः । तया एवं नीता अपि ते 'शुद्धाः' निर्दोषाः ॥ ३१०९ ॥ अमुमेवार्थ सविशेषमाह सावय-तेणपरद्धे, सत्थे फिडिया तओ जइ हविजा । ____ अंतिमवइगा विंटिय, नियट्टणय गोउलं कहणा ॥ ३११० ॥ श्वापदैः स्तेनैश्च प्रारब्धे नष्टे च सार्थे 'ततः' सार्थात् स्फिटिता यदि भवेयुः ततः कायोत्सर्गेण 10 देवतामाकम्पयेत् । आकम्पिता च काचित् पन्थानं कथयेत् , काचिद् वजिकाः परम्परया विकुळ जनपदं प्रापयेत् । अन्तिमायां च बजिकायामुपकरणविण्टिकामुपधिं [वा] विस्मारयेत् । तदर्थं साधूनां निवर्तना । यावत् तत्रागतास्तावद् गोकुलं न पश्यन्ति । ततो गुरूणां समीपे कथनम् , यथा-नास्ति सा जिकेति । गुरुभिश्च ज्ञातम् , यथा-एतत् सर्व देवताकृतमिति ॥ ३११०॥ भंडी-बहिलग-भरवाहिगेसु एसा तु वणिया जतणा। ओदरिय विवित्तेसु य, जयण इमा तत्थ णातव्या ॥ ३१११॥ भण्डी-बहिलक-भारवाहिसार्थेषु 'एषा' अनन्तरोक्ता यतना वर्णिता । अथौदरिकेषु 'विवितेषु च' कार्पटिकेष्वियं यतना ज्ञातव्या ॥ ३१११ ॥ तामेवाह ओदरिपत्थयणाऽसइ, पत्थयणं तेसि कन्द-मूल-फला । अग्गहणम्मि य रज्ज , वलिंति गहणं च जयणाए ॥ ३११२ ॥ आगाढे राजद्विष्टादिकार्ये औदरिकादिभिः सह गम्यमाने 'पथ्यदनस्य' शम्बलस्याऽभावे यदि 'तेषाम्' औदरिकादीनां कन्द-मूल-फलान्याहारो भवेत् ततः 'साधूनामपि तमेवाहारं वयं प्रयच्छन्ति । ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति । अग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थ रज्जूवलयन्ति, ततो यतनया ग्रहणं कुर्वन्ति ॥ ३११२ ॥ इदमेव स्पष्टयति कंदाइ अभुंजते, अपरिणए सत्थिगाण कहयंति ।। पुच्छा वेधासे पुण, दुक्खिहरा खाइउं पुरतो ।। ३११३॥ अपरिणते कन्दादिकमभुञ्जाने वृषभाः सार्थिकानां कथयन्ति-एतान् तथा भापयत . १ प्राप्ताः । तत्र चापश्चिमे गोकुले तया साधूनासुपकरणविण्टिका विस्मारिता । तदर्थ च प्रतिनिवृत्ता यावद् गोकुलं न पश्यन्ति । ततो विण्टिकां गृहीत्वा प्रत्यागत्य गुरूणामन्तिके यथावदालोचयन्ति । ततो ज्ञातं गुरुभिः, यथा-एतत् सर्व देवताकृतमिति । अत्र च 'शुद्धाः' निर्दोषाः, न प्रायश्चित्तमाज इति ॥ ३१०९ ॥ भंडी-वहिलग भा० । नास्त्यस्यां प्रतौ "सावय-तेणपरद्धे." ३११० गाथा तद्वृत्तिश्च ।। २°षाः, अशठत्वात् ॥ ३१०९ ॥ अमु का० ॥ ३°भिरपि सह भ० का० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364