Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 309
________________ ८७० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ अथ शर्करी न प्राप्यते ततो गुडेन घृतेन च मिश्रितानि । तेषामभावे खजूराणि घृतगुडमिश्राणि । तदप्राप्तौ सक्तकान् घृत-गुडमिश्रान् । तदलाभे पिण्याकोऽपि । घृत-गुडमिश्रो ग्रहीतव्यः । अथ » घृतं न प्राप्यते ततः खरसंज्ञकेन तैलेन मिश्रितः पिण्याकः ॥ ३०९३॥ एतेषां ग्रहणे गुणमुपदर्शयति थोवा वि हणंति खुहं, न य तण्ह करेंति एतें खजंता। सुक्खोदणं वऽलंभे, समितिम दंतिक चुण्णं वा ॥ ३०९४ ॥ 'एतानि' अग्रन्थिमादीनि खाद्यमानानि स्तोकान्यपि क्षुधं नन्ति, न चैतानि भुक्तानि सन्ति तृष्णां कुर्वन्ति, अत ईदृशोऽध्वकल्पो गृह्यते । ईदृशस्यालाभे 'शुष्कौदनः' शुष्ककूरः, तदलाभे 'समितिमाः' शुष्कमण्डकाः, तैदप्राप्तौ 'दन्तिकचूर्णः' तन्दुललोट्टः, यद्वा दन्तिकं-तन्दुलचूर्णः, 16चूर्ण तु-मोदकादिखाद्यकचूरिः; एतत् सर्वमपि घृत-गुडेन मिश्रयित्वा स्थापनीयम् । यदि शुद्धं भक्तं लभन्ते ततो नाध्वकल्पं भुञ्जते, यावन्मात्रेण वा न्यून शुद्धं लभन्ते तावन्मात्रमध्वकल्पात् परिभुञ्जते, अनुपस्थापितेभ्यो वा प्रयच्छन्ति ॥ ३०९४ ॥ अध्वानं प्रविशद्भिरपरमपि यद् ग्रहीतव्यं तद् दर्शयति-- तिविहाऽऽमयमेसज्जे, वणभेसळे य सप्पि-महु-पट्टे। सुद्धाऽसति तिपरिरए, जा कम णाउमद्धाणं ॥३०९५ ॥ त्रिविधाः-त्रिप्रकारा वातज पित्तज-श्लेष्मजभेदाद् ये आमयाः-रोगास्तेषां यानि भैषज्यानि, यानि च व्रणस्य भैषज्यानि सर्पिमिश्राणि मधुमिश्राणि वा व्रणेषु दत्त्वा पट्टैबध्यन्ते तानि गृहन्ति । सर्वमप्येतदध्वकल्पादिकं प्रथमतः शुद्धम् तदभावेऽशुद्धमपि 'त्रिपरिरययतनया' पञ्चकपरिहाण्या ग्रहीतव्यं यावदाधाकर्मेति । प्रमाणतः पुनरध्वानं स्तोकं वा बहुं वा ज्ञात्वा तदनुसारेणाध्वक20 ल्पोऽपि ग्रहीतव्यः ॥ ३०९५॥ एवं यदा सर्वमप्युत्पादितं भवति तदा किं विधेयम् ? इत्याह अद्धाण पविसमाणो, जाणगनीसाऍ गाहए गच्छं । अह तत्थ न गाहिजा, चाउम्मासा भवे गुरुगा ॥ ३०९६ ॥ अध्वानं प्रविशन् सूरिः प्रथमत एव ज्ञस्य-गीतार्थस्य निश्रया-तं पुरस्कृत्य गच्छमध्वकल्पं ग्राहयति । अथ 'तत्र' अध्वप्रवेशे गच्छं न ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः । अतो कप्पणाओ, पडिओ एकम्मि ( पक्कम्मि ) डाले बहुईओ।' ताणि फलाणि खंडाखंडिकयाणि" इति विशेषचूर्णौ । “अगंठिमाई ति कयलगाणि खंडाखंडिकयाणि" इति चूर्णौ ॥ .१२ एतदन्तर्गतः पाठः भा० नास्ति ॥ .. १ का मो० ले. विनाऽन्यत्र-रा यदि न भा० । रया न ता० त० डे० ॥ .२ एतचिहान्तर्गतः पाठः भा० का० एव वर्तते ॥ .३"थोवा वि. गाधा कंठा । पिण्णागस्स अलंमे कुरो सुकवितओ। तदलं'समिइमा' मंडोल्लियाओ। तदलंभे 'दंतिक' त्ति अशोकवादि । तदमे मोदकचूर्णादि घेत्तुं घयगुलेहिं मीसिजंति ।" इति चूर्णौ ॥ . ४ °म् । ततोऽध्वानं वहमाना यदि का० ॥ ५एतदन्तर्गतमवतरणं कां० एव वर्तते ॥ ६ ज्यानि, यद् व्रणभङ्गार्थ घृत-मधु, यश्च व्रणबन्धार्थः चीवरपट्टः। सर्वम भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364