Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 308
________________ प्रथम उद्देशः । भगवणे गमणं, भिक्खे भत्तट्ठणाऍ वसधीए । थंडिल असति मत्तग, वसभा य पदेस वोसिरणं ॥ ३०९० ॥ सार्थवाहादिर्भद्रको ब्रूयात्– यद् यूयमादिशत तदहं सर्वमपि सम्पादयिष्यामि, सिद्धार्थकवत् चम्पकपुष्पवद्वा शिरसि स्थिता अपि मे भारं न कुरुथ । एवं वचने भणिते सति गमनं कर्त्तव्यम् । गच्छद्भिश्चाध्वनि भैक्षविषया भक्तार्थना - समुद्देशनं तद्विषया वसतिविषया च यतना 5 कर्त्तव्या । संज्ञां कायिकीं वा 1 स्थण्डिले व्युत्सृजेयुः । स्थण्डिलस्यासति मात्र के व्युत्सृज्य तावद् वहन्ति यावत् स्थण्डिलं प्राप्नुवन्ति, एवं वृषभा यतन्ते, यद्वा वृषभाः पुरतो गत्वा यत्र स्थण्डिलं तत्र प्रथमत एव तिष्ठन्ति । अथ सर्वथैव स्थण्डिलं न प्राप्यते ततो धर्मा-धर्माssकाशास्तिकाय प्रदेशेष्वपि व्युत्सृजन्ति ॥ ३०९० || अमुमेवार्थमतिदेशद्वारेणाह भाष्यगाथाः ३०८७ – ९३] ८६९ पुव्वं भणिया जयणा, भिक्खे भत्तट्ठ वसहि थंडिल्ले । सौ चैव य होति इहं, णाणत्तं णवरि कप्पम्मि ॥ ३०९१ ॥ भिक्षा-भक्तार्थ-वसति-स्थण्डिलविषया यतना या 'पूर्वम्' अधस्तनसूत्रेषु ओघनिर्युक्तौ वा भणिता सैवेहाध्वनि वर्त्तमानानां मन्तव्या स्थानाशून्यार्थं तु किञ्चिदत्रापि वक्ष्यते । तत्र भैक्षद्वारे 'नवरं' केवलमिह 'कल्पे' अध्वकल्पविषयं नानात्वम् ॥ ३०९१ ॥ तदेवाह - अग्गहणे कप्पस्स उ, गुरुगा दुविधा विराहणा णियमा । पुरिसद्धाणं सत्थं, गाउं वा वीण गिव्हिजा ॥ ३०९२ ॥ छिन्नेऽच्छिन्ने वा पथि यद्यध्वकल्पं न गृह्णन्ति तदा चतुर्गुरवः, 'द्विविधा च' आत्म-संयमभेदाद् विराधना - नियमाद् मन्तव्या । तत्रात्मविराधना भक्ताद्यलाभे क्षुधार्त्तस्य परितापनादिना, संयमविराधना तु क्षुधार्त्तः सन्नध्वकल्पं विना कन्दादिग्रहणं कुर्यात् । अतो ग्रहीतव्योऽध्वकल्पः । एभिः कारणैर्न गृह्णीयादपि – यदि पुरुषाः सर्वेऽपि संहनन - धृति बलवन्तः, अध्वाऽप्ये- 20 कदैवसिको • द्विदैर्वैसिकोवा, सार्थेऽपि प्रभूतभैक्षमवाप्यते तदपि ध्रुवलाभम् 1 सार्थश्च भद्रकः कालभोजी कालस्थायी च । एवमादीनि कारणानि ज्ञात्वा च्छिन्नपथे कल्पं न गृह्णीयात् ॥ ३०९२ ॥ स पुनरध्वकल्पः कीदृशो ग्रहीतव्यः ? इत्युच्यतेसक्कर- घत- गुलमीसा, अगंठिमा खजूरा व तम्मीसा । सत्तू पिण्णागो वा, घत-गुलमिस्सो खरेणं वा ॥ ३०९३ ॥ ऽप्यध्व 25 शंर्करया घृतेन च मिश्राणि 'अग्रन्थिमानि' कदलीफलानि खण्डाखण्डीकृतानि गृह्यन्ते । १ एतच्चिह्नान्तर्गतः पाठः भा० कां० एव वर्त्तते ॥ २ एनामेव निर्युक्तिगाथां व्याख्यातुमाह इत्यवतरणं कां० ॥ ३ सश्चैव भा० ॥ ४ भैक्षविषया भक्तार्थ- वसति - स्थण्डिलविषया च यतना कां० ॥ ५ ་• एतच्चिह्नमध्यगतः पाठः कां० एव वर्त्तते ॥ ६ एतन्मध्यगतः पाठः भा० कां० एव वर्त्तते । “अद्धाणं जइ एगदेवसियं दुदेवसियं वा" इति चूर्णो विशेषचूर्णो च ॥ एतदन्तर्गतः पाठः भा० नास्ति । “भद्दगो य सत्यो कालभोई कालट्ठाई य” इति चूर्णो विशेष८ एतदन्तर्वत्त पाठः भा० त० डे० नास्ति ॥ ९° साऽगंठिम खजूरगाव ता• ॥ १० अध्वानं प्रविशद्भिः शर्क कां० ॥ ११ " अगंठिया णाम मरहट्टविसए फलाणि - 'कयलस्स ७ चूर्णौ च ॥ For Private & Personal Use Only Jain Education International 10 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364