________________
प्रथम उद्देशः ।
भगवणे गमणं, भिक्खे भत्तट्ठणाऍ वसधीए ।
थंडिल असति मत्तग, वसभा य पदेस वोसिरणं ॥ ३०९० ॥ सार्थवाहादिर्भद्रको ब्रूयात्– यद् यूयमादिशत तदहं सर्वमपि सम्पादयिष्यामि, सिद्धार्थकवत् चम्पकपुष्पवद्वा शिरसि स्थिता अपि मे भारं न कुरुथ । एवं वचने भणिते सति गमनं कर्त्तव्यम् । गच्छद्भिश्चाध्वनि भैक्षविषया भक्तार्थना - समुद्देशनं तद्विषया वसतिविषया च यतना 5 कर्त्तव्या । संज्ञां कायिकीं वा 1 स्थण्डिले व्युत्सृजेयुः । स्थण्डिलस्यासति मात्र के व्युत्सृज्य तावद् वहन्ति यावत् स्थण्डिलं प्राप्नुवन्ति, एवं वृषभा यतन्ते, यद्वा वृषभाः पुरतो गत्वा यत्र स्थण्डिलं तत्र प्रथमत एव तिष्ठन्ति । अथ सर्वथैव स्थण्डिलं न प्राप्यते ततो धर्मा-धर्माssकाशास्तिकाय प्रदेशेष्वपि व्युत्सृजन्ति ॥ ३०९० || अमुमेवार्थमतिदेशद्वारेणाह
भाष्यगाथाः ३०८७ – ९३]
८६९
पुव्वं भणिया जयणा, भिक्खे भत्तट्ठ वसहि थंडिल्ले ।
सौ चैव य होति इहं, णाणत्तं णवरि कप्पम्मि ॥ ३०९१ ॥ भिक्षा-भक्तार्थ-वसति-स्थण्डिलविषया यतना या 'पूर्वम्' अधस्तनसूत्रेषु ओघनिर्युक्तौ वा भणिता सैवेहाध्वनि वर्त्तमानानां मन्तव्या स्थानाशून्यार्थं तु किञ्चिदत्रापि वक्ष्यते । तत्र भैक्षद्वारे 'नवरं' केवलमिह 'कल्पे' अध्वकल्पविषयं नानात्वम् ॥ ३०९१ ॥ तदेवाह -
अग्गहणे कप्पस्स उ, गुरुगा दुविधा विराहणा णियमा । पुरिसद्धाणं सत्थं, गाउं वा वीण गिव्हिजा ॥ ३०९२ ॥
छिन्नेऽच्छिन्ने वा पथि यद्यध्वकल्पं न गृह्णन्ति तदा चतुर्गुरवः, 'द्विविधा च' आत्म-संयमभेदाद् विराधना - नियमाद् मन्तव्या । तत्रात्मविराधना भक्ताद्यलाभे क्षुधार्त्तस्य परितापनादिना, संयमविराधना तु क्षुधार्त्तः सन्नध्वकल्पं विना कन्दादिग्रहणं कुर्यात् । अतो ग्रहीतव्योऽध्वकल्पः । एभिः कारणैर्न गृह्णीयादपि – यदि पुरुषाः सर्वेऽपि संहनन - धृति बलवन्तः, अध्वाऽप्ये- 20 कदैवसिको • द्विदैर्वैसिकोवा, सार्थेऽपि प्रभूतभैक्षमवाप्यते तदपि ध्रुवलाभम् 1 सार्थश्च भद्रकः कालभोजी कालस्थायी च । एवमादीनि कारणानि ज्ञात्वा च्छिन्नपथे कल्पं न गृह्णीयात् ॥ ३०९२ ॥ स पुनरध्वकल्पः कीदृशो ग्रहीतव्यः ? इत्युच्यतेसक्कर- घत- गुलमीसा, अगंठिमा खजूरा व तम्मीसा । सत्तू पिण्णागो वा, घत-गुलमिस्सो खरेणं वा ॥ ३०९३ ॥
ऽप्यध्व
25
शंर्करया घृतेन च मिश्राणि 'अग्रन्थिमानि' कदलीफलानि खण्डाखण्डीकृतानि गृह्यन्ते ।
१
एतच्चिह्नान्तर्गतः पाठः भा० कां० एव वर्त्तते ॥ २ एनामेव निर्युक्तिगाथां व्याख्यातुमाह इत्यवतरणं कां० ॥ ३ सश्चैव भा० ॥ ४ भैक्षविषया भक्तार्थ- वसति - स्थण्डिलविषया च यतना कां० ॥ ५ ་• एतच्चिह्नमध्यगतः पाठः कां० एव वर्त्तते ॥ ६ एतन्मध्यगतः पाठः भा० कां० एव वर्त्तते । “अद्धाणं जइ एगदेवसियं दुदेवसियं वा" इति चूर्णो विशेषचूर्णो च ॥ एतदन्तर्गतः पाठः भा० नास्ति । “भद्दगो य सत्यो कालभोई कालट्ठाई य” इति चूर्णो विशेष८ एतदन्तर्वत्त पाठः भा० त० डे० नास्ति ॥ ९° साऽगंठिम खजूरगाव ता• ॥ १० अध्वानं प्रविशद्भिः शर्क कां० ॥ ११ " अगंठिया णाम मरहट्टविसए फलाणि - 'कयलस्स
७ चूर्णौ च ॥
For Private & Personal Use Only
Jain Education International
10
15
www.jainelibrary.org