Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
15
८६८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ 1 अपरस्य प्रीतिकं ततो भजना भवति, यस्तयोः प्रेरकः प्रमाणभूतस्तस्य प्रीतिके गन्तव्यम् - अप्रीतिके न गन्तव्यम् - । सार्थ चाप्राप्तानां 'निमित्र' शकुनग्रहणं भवति । साथै प्राप्ताः पुनः सार्थस्यैव शकुनेन गच्छन्ति । सार्थप्राप्ताश्च तिस्रः परिषदः कुर्वन्ति, तद्यथा-पुरतो मृगपरिषदं मध्ये सिंहपरिषदं पृष्ठतो वृषभपरिषदम् ॥ ३०८६ ॥ 5. अथ 'दोण्ह वि" त्ति पदं विवृणोति
दोनि वि समागया सत्थिगो य जस्स व वसेण वच्चति तु ।
अणणुण्ण विते गुरुगा, एमेव य एगतरपंते ॥ ३०८७॥ सार्थवाह आदियात्रिकश्च द्वावपि मिलितौ समागतौ समकमनुज्ञापयन्ति । अथवा 'सार्थिकः' सार्थों विद्यते यस्येति व्युत्पत्त्या सार्थवाह एक एवानुज्ञाप्यते । यस्य वा वशेन सार्थो व्रजति 10 सोऽनुज्ञाप्यः । अथाननुज्ञापिते सार्थवाहादौ व्रजन्ति तदा चत्वारो गुरुकाः । अथ द्वौ सार्था
वेकत्र मिलितौ स्याताम् , तत्र च द्वौ सार्थाधिपती, द्वावप्यनुज्ञापयितव्यौ । अथैकमनुज्ञापयन्ति तत्र 'एवमेव' चतुर्गुरुकाः । अथैकतरः प्रान्तः ततश्चिन्तनीयम्-स प्रेरको वा । स्याद् अप्रेरको वा » । यदि प्रेरकस्ततो न गन्तव्यम् । अथ गच्छन्ति ततः ‘एवमेव' चतुर्गुरुकाः ॥ ३०८७॥ कथं तर्हि गन्तव्यम् ? इत्याह
जो होइ पेल्लतो तं, भणंति तुह बाहुछायसंगहिया।
वच्चामऽणुग्गहो त्ति य, गमणं इहरा उ गुरु आणा ॥ ३०८८ ॥ यस्तत्र 'प्रेरकः' प्रमाणभूतो भवति तं धर्मलाभयित्वा भणन्ति-यद्यनुजानीत ततो वयं युष्माभिः समं युष्मद्वाहुच्छायासङ्ग्रहीता व्रजामः । एवमुक्ते यद्यसौ ब्रूयात्-भगवन् ! अनुग्रहोऽयं मे, अहं सर्वमपि भगवतामुदन्तमुद्वहामीति; एवमनुज्ञाते गमनं विधेयम् । 'इतरथा' 20 यद्यसौ तूष्णीकस्तिष्ठति ब्रवीति वा 'मा समागच्छत' इति ततो यदि गच्छन्ति ततश्चत्वारो गुरव आज्ञादयश्च दोषाः ॥ ३०८८ ॥ यदि सार्थवाहस्यापरस्य वा प्रेरकस्याप्रीतिके गम्यते तत एते दोषाः
पडिसेहण णिच्छुभणं, उपकरणं बालमादि वा हारे।
___ अतियत्त गुम्मिएहि व, उडुभंते ण वारेति ॥ ३०८९ ॥ 25 स सार्थवाहादिः प्रान्तः सन्नटवीमध्यप्राप्तानां साधूनां भक्त-पानप्रतिषेधं सार्थाद्वा निष्काशनं विदध्यात् , उपकरणं वा बालादीन् वा अन्येन स्तेनादिना 'हारयेत्' अपहरणं कारयेदित्यर्थः, 'आदियात्रिकैर्वा' सार्थारक्षकैः ‘गौल्मिकैर्वा' स्थानरक्षपालैः 'उद्दह्यमानान्' मुष्यमाणान् साधून् 'न वारयति' उदासीन आस्ते इत्यर्थः ॥ ३०८९ ॥ यत एवं ततः किं कर्त्तव्यम् ? इत्याह
१ एतचिह्नगतः पाठः भा. कां. एव वर्तते ॥ २ एतदन्तर्गतः पाठः भा० एव वर्तते ॥ ३ चाद्याप्यप्रा कां० ॥ ४ 'द्वौ' सार्थवाहा-ऽऽदियात्रिको 'समागतौ' मिलितौ समक भा०॥ ५ 'सार्थिकं' सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाहमेकमेवानुशापयन्ति । यस्य वा भा० ॥ ६°हः स एक कां० ॥ ७॥ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥ ८ जो वा वि पेल्ल° ता.॥९ उडेचंते ता० ॥ १० °न्तः महाट डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364