Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८६६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ गमणं जो जुत्तगती, वइगा-पल्लीहिं वा अछिण्णेणं । थंडिल्लं तत्थ भवे, भिक्खग्गहणे य वसही य ।। ३०७८ ॥ आदियणे भोत्तूणं, ण चलति अवरण्हें तेण गंतव्यं ।
तेण परं भयणा ऊ, ठाणे थंडिल्लठाई उ ॥ ३०७९ ॥ 5 गमनशुद्धो नाम यः सार्थः ‘युक्तगतिः' मन्दगमनः, न शीघ्रं गच्छतीत्यर्थः; यो वा बजि. का-पल्लीभिरच्छिन्नः पन्थास्तेन गच्छति, यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति, वजिकादौ च सुखेनैव भिक्षाग्रहणं वसतिश्च प्राप्यते ॥ ३०७८॥ ___ आदनं-भोजनं तद्वेलायां यस्तिष्ठति, भुक्त्वा चापराह्ने न चलति' तेन सह गन्तव्यम् ।
"तेण परं भयणा उ” त्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, 'ततः परं' भोजनादनन्तरमपराह्ने 10 यश्चलति तत्र भजनी कर्त्तव्या-यदि सर्वेऽपि साधवः समर्थास्तदानीं गन्तुं ततः शुद्धः, अथ
न शक्नुवन्ति ततोऽशुद्ध इति । स्थानं नाम-गमनादुपरम्य निवेशं कृत्वा क्वचित् प्रदेशेऽवस्थानम् , तत्र यः स्थण्डिलस्थायी स शुद्धः, अस्थण्डिले तिष्ठन्नशुद्ध इति ॥ ३०७२ ॥ अथ यदुक्तम् ‘अष्टौ सार्थवाहा आदियात्रिकाश्च' (गा० ३०७० ) इति तदेतद् व्याख्यानयति
पुराण सावग सम्मदिहि अहाभद्द दाणसड्ढे य । 15
अणभिग्गहिए मिच्छे, अभिग्गहे अण्णतित्थी य ॥ ३०८० ॥ 'पुराणः' पश्चात्कृतः १ 'श्रावकः' प्रतिपन्नाणुव्रतः २ 'सम्यग्दृष्टिः' अविरतसम्यग्दर्शनी ३ 'यथाभद्रकः' सामान्यतः साधुदर्शनपक्षपाती ४ 'दानश्राद्धः' प्रकृत्यैव दानरुचिमान् ५ अनभिगृहीतमिथ्यादृष्टिः ६ अभिगृहीतमिथ्यादृष्टिः ७ अन्यतीर्थिकः ८ एते त्रयोऽपि प्रतीताः ।
एवमष्टौ सार्थाधिपतयः । आदियात्रिका अप्येवमेवाष्टौ भवन्ति ॥ ३०८० ॥ 20 साम्प्रतमध्वानं प्रतीत्य भङ्गानुपदर्शयति
सत्थपणए य सुद्धे, य पेल्लिओ कालऽकालगम-भोगी।
कालमकालट्ठाई, सत्थाहऽहाऽऽदियत्तीया । ३०८१ ॥ सार्थपञ्चके भण्डीसार्थो बहिलकसार्थश्चावमाने शुद्धो वा स्यात् प्रेरितो वा, यः शुद्धस्तेन गन्तव्यम् । तथा कालगामिनोऽकालगामिनो वा कालभोजिनोऽकालभोजिनो वा कालनिवेशि25 नोऽकालनिवेशिनो वा स्थण्डिलस्थायिनोऽस्थण्डिलस्थायिनो वा ते पञ्चापि सार्था भवेयुः । तथा अष्टौ सार्थवाहा अष्टौ चाऽऽदियात्रिकाः ॥ ३०८१ ॥ एंभिः पदैः कियन्तो भङ्गा उत्तिष्ठन्ते ? इत्याह-»
एतेसिं तु पयाणं, भयणाएँ सयाइँ एक्कपनं तु ।
वीसं च गमा नेया, एत्तो य सयग्गसो जयणा ॥ ३०८२ ॥ १°च्छति स गमनशुद्धो मन्तव्यः, यत' कां ॥ २°ति स भोजनशुद्धः कां० ॥ ३ मो. ले० विनाऽन्यत्र-ना कार्या-यदि भा० त० डे० । °ना कार्या, तुशब्दः पादपूरणे, यदि कां० ॥
४°श्वकं शुद्धमन्वेष्यम् , कथम् ? इत्याह-'अप्रेरितं' सपक्ष-परपक्षाभ्यामनुढेजितम् , तथा काल° भा०॥
५ - एतन्मध्यगतमवतरणं भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364