Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 293
________________ ८५४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ हरियाहडियाप्र० सूत्रम् ४५ लघुकाः, अनवस्था चैवं भवति, भूयोऽपि हृत्वा ते वा अन्ये वा एवमेव पृथिव्यादिषु निक्षिपन्तीति भावः ॥ ३०२८ ॥ अथ “सा वि य परिभुत्ता वा" इत्यादि सूत्रावयवं विवृणोति हरियाहडिया सुविहिय!, पंचवन्ना वि कप्पई घेत्तुं । परिभुत्तमपरिभुत्ता, अप्पाबहुगं वियाणित्ता ॥ ३०२९ ॥ 5 हे सुविहित ! हताहृतिका यद्यपि तैः स्तेनकैः पञ्चवर्णा कृता तथापि ग्रहीतुं कल्पते । तथा परिभुक्ता अपरिभुक्ता वा, उपलक्षणत्वाद धौता घृष्टा मृष्टा सम्प्रधूमिता वा भवतु परं तथाप्यल्पबहुत्वं विज्ञाय खीकर्त्तव्यैव, न परिहर्त्तव्या ॥ ३०२९॥ अत्रैव विशेषमाह-~ आधत्ते विक्कीए, परिभुत्ते तस्स चेव गहणं तु ।। अन्नस्स गिण्हणं तस्स चेव जयणाएँ हिंडंति ॥ ३०३० ॥ 10 स्तेनकैस्तद् वस्त्रं 'आधत्तं' ग्रहणके मुक्तं भवेद् विक्रीतं वा परिभुक्तं वा ततस्ते ब्रूयुःवयमन्यद् वस्त्रं प्रयच्छाम इति । ततो वक्तव्यम्-तदेवास्माकं प्रयच्छत नान्येन केनापि प्रयोजनमिति भणित्वा तदेव ग्रहीतव्यम् । यदि न लभ्यते ततोऽनवस्थापसङ्गनिवारणार्थमन्य. स्यापि ग्रहणं कुर्वन्ति । तच्च यदि संस्तरति ततः परिष्ठापयितव्यम् , असंस्तरणे तु परिभोक्तव्यम् । तथा 'तस्यैव' सेनापतेर्मानुषैः सह वस्त्रान्वेषणाय यतनया 'हिण्डन्ते' पर्यटन्ति ॥३०३०॥ 15 इदमेव भावयति ___ अन्नं च देइ उवहिं, सो वि य नातो तहेव अन्नातो।। सुद्धस्स होइ गहणं, असुद्धि घेत्तुं परिट्ठवणा ॥ ३०३१ ॥ अथासौ सेनापतिः ‘अन्यम्' अन्यसाधुसम्बन्धिनमुपधिं ददाति ततः 'सोऽपि च' उपधिः 'ज्ञातो वा स्यात्' संविना- संविमसम्बन्धितयोपलक्षितः 'अज्ञातो वा' तद्विपरीतः । तत्र यः 20 शुद्धः-विधिपरिकर्मितो यथोक्तप्रमाणोपेतश्च स संविमसम्बन्धी तं गृहीत्वा तेषामेव संविमाना मर्पयन्ति । अथ ते देशान्तरं गतास्ततो यदि संस्तरति ततः परिष्ठापयन्ति । अथ न संस्तरति ततः परिभुञ्जते । यः पुनः 'अशुद्धः' एतद्विपरीतः सोऽसंविमानां सम्बन्धी तमप्यनवस्थाऽधिकरणपरिहरणार्थ गृहीत्वा पश्चात् परिष्ठापयन्ति ॥ ३०३१ ॥ इदमेव व्याचष्टे तं सिव्वणीहि नाउं, पमाण हीणाहियं विरंगं वा। इतरोवहिं पि गिण्हइ, मा अहिगरणं पसंगो वा ॥ ३०३२ ॥ __ 'तद्' उपकरणमविधिसीवनिकाभिः सीवितं प्रमाणतश्च हीनाधिकं तथा 'विरङ्ग' विचित्रवर्णकरक्तम् एवंविधं दृष्ट्वा ज्ञातव्यम्, यथा-एष इतरेषाम्-असंविमानामुपधिः, तमपि ज्ञात्वा गृहात्येव । कुतः ? इत्याह-मा तस्मिन्नगृह्यमाणेऽधिकरणमसंयतपरिभोगादिना 'प्रसङ्गो वा' भूयोऽप्युपकरणहरणलक्षणो भवत्विति कृत्वा ॥ ३०३२ ॥ १ एतदनन्तरं भा० प्रतौ सूत्रम् इत्यवतीर्य पञ्चचत्वारिंशत्सूत्रान्तर्गतः । एतचिहान्तर्वर्ती सूत्रांशः तवृत्तिश्चात्र वर्तेते। दृश्यतां पत्र ८४८ टिप्पणी १-३ । तदनन्तरम् अथ भाष्यम् इत्यवतीर्य "हरियाहडिया." इति ३०२९ गाथा व्याख्याताऽस्ति ॥ २॥ एतच्चिह्नगतमबतरणं कां० एव वर्तते ।। ३धी तस्य च ग्रहणं भवति, गृहीत्वा च तं तेषामेव कां०॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364