Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८५८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ इति कृत्वा ग्रहणा-ऽऽकर्षणादिषु पदेषु विधीयमानेषु महान् प्रवचनस्योड्डाहो भवेत् ॥३०४४॥
संजमविराहणाए, महन्वया तत्थ पढम छक्काया।
विइए अतेण तेणं, तइऍ अदिन्नं तु कंदाई ॥ ३०४५ ॥ 'संयमविराधना द्विविधा-मूलगुणविषया उत्तरगुणविषया च । 'तत्र' मूलगुणविषयायां 5 महाव्रतानि विराध्यन्ते । तत्र प्रथमे महाव्रते रात्रावचक्षुर्विषयतया 'षटकायाः' पृथिव्यादयो विनाशमश्नुवते, द्वितीये रजन्यामस्तेनमपि स्तेनमिति भाषेत, तृतीये कन्दमूलादिकम् 'अदत्तं' खामिना अवितीर्ण गृह्णीयात् ॥ ३०४५ ॥ अथवा
दियदिन्ने वि सचित्ते, जिणतेन्नं किमुय सव्वरीविसए ।
जेसिं व ते सरीरा, अविदिन्ना तेहिं जीवेहिं ॥ ३०४६ ॥ 10 यद्यपि कन्दादिकं खामिना दत्तं गृह्णाति तथापि सचित्तमिति कृत्वा 'जिनैः' तीर्थकरैर्नानुज्ञातमिति दिवाऽपि स्तन्यं भवति किं पुनः शर्वरी-रात्रिस्तद्विषये-तद्गोचरे गृह्णतः ? । येषां वा जीवानां तानि कन्दादीनि शरीराणि तैरवितीर्णानि गृह्णतस्तृतीयव्रतभङ्गो भवति ॥ ३०४६ ॥
पंचम अणेसणादी, छटे कप्पो व पढम बिड्या वा।
भग्गवउ त्ति य जातो, अपरिणतो मेहुणं पि वए ॥ ३०४७ ॥ 15 पञ्चमे महाव्रते अनेषणीयम् , आदिशब्दादाकीर्ण विकीर्ण हिरण्यादिकं च गृह्णतः परिग्रहो भवति । षष्ठे' रात्रिभक्तवते - "कप्पो व” त्ति विभक्तिव्यत्ययाद् । अध्यकल्पं भुञ्जीत, "पढम बीया व" त्ति प्रथम-द्वितीयपरीषहातुरो वा रजन्यां भुञ्जीत वा पिबेद्वा, एवं षष्ठव्रतविराधना । ततश्च 'भग्नवतोऽहम्' इति बुद्ध्या मैथुनमपि 'बजेत्' सेवेत, यद्वा योऽद्याप्यपरि
णतः स सार्थे व्रजति सति कायिक्यादिनिमित्तमपसृतः सन् काञ्चिदविरतिकामप्यपसृतां विलो20 क्याल्पसागारिके प्रतिसेवेत ॥ ३०४७ ॥ भाविता मूलगुणविराधना । अथोत्तरगुणविराधनां भावयति. रीयादऽसोहि रत्ति, भासाए उच्चसद्दवाहरणं ।
न य आदाणुस्सग्गे, सोहऍ कायाइ ठाणाई ॥ ३०४८ ॥ रात्रावीर्यादीनां समितीनाम् 'अशोधिः' शोधिन भवति । तत्राचक्षुर्विषयत्वेनेर्यासमितिम् , 25 पथो विप्रणष्टानां साधूनामुच्चशब्देन व्याहरणं कुर्वन् भाषासमितिम् , उपलक्षणत्वादुदकार्दादिकमपश्यन्नेषणासमितिम् , तथाऽपत्युपेक्षिते भूभागे "ठाणाइ'' त्ति स्थान-निषदनादीनि कुर्वन्नादाननिक्षेपसमितिम् , अस्थण्डिले "कायाई" ति कायिक्यादि व्युत्सृजन् उत्सर्गसमितिं च न शोधयति ॥ ३०४८ ॥ एषा सर्वा संयमविराधना । अथात्मविराधनामुपदर्शयति
__ वाले तेणे तह सावए य विसमे य खाणु कंटे य ।
अकम्हाभयं आयसमुत्थं, रत्तिं मग्गे भवे दोसा ॥ ३०४९ ॥ १ रात्रौ गच्छतां संयमविराधना द्विविधा भवति, तद्यथा-मूल कां० ॥ २ तीर्ण 'सान्धकारतया केनाऽपि न दृश्येऽहम्' इति वुद्ध्या गृह्णी कां० ॥ ३°ते सान्धकारतया अने° कां ॥ ४ एतचिह्नगतः पाठः भा० त० डे० नास्ति ॥ ५°भयं अहे उसमु ता० । “अकम्हाभयं अहेतुकं" इति चूर्णी विशेषचूर्णौ च ॥
130
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364